SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ दीपिका ॥१४७॥ धला वा मार्गणादियुक्त्या चतुश्चत्वारिंशेन पृच्छाशतेन निर्लोठिताऽपि स्वाग्रहमत्यजन् स गुरुणा क्रुधा खेलमात्र थिा स्थविराभस्मक्षेपपूर्व सङ्घबाह्यः कृतः । इति श्रीवीरात् पञ्चशतचतुश्चत्वारिंशत्तमे वर्षे षष्ठो निहवो जाततस्माद् वैशेषिकदर्शनं प्रकटितमिति । थेरेहितो णं उत्तरखलिस्सहेहितो तत्थ णं उत्तरखलिस्सहे नामं गणे निग्गए, तस्स णं इमाओ चत्वारि साहाओ एवमाहिज्जति, तं जहा-कोसंविआ १, सुत्तिवत्तिआ २, कोडंबाणी ३, चंदनागरी ४। थेरस्स णं अज्जसुहत्थिस्स वासिट्ठसगुत्तस्स इमे दुवालस थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तं जहा-थेरे अज्जरोहणे १, भद्दजसे २ मेहगणी अ ३ कामिड्डी ४। सुट्ठिअ ५ सुप्पडिबुद्धे ६, रक्खिअ ७ तह रोहगुत्ते य ८॥१॥ इसिगुत्ते ९ सिरिगुत्ते १०, गणी य बंभे ११ गणी य तह सोमे १२। दस दो य गणहरा खलु, एए सीसा सुहत्थिस्स ॥२॥ ४ थेरेहितो णं अज्जरोहणेहितो कासवगुत्तेहितो तत्थ णं उद्देहगणे नामं गणे निग्गए, तस्सिमाओ चत्तारि साहाओ निग्गयाओ, छच्च कुलाई एवमाहिज्जति,से किं तं साहाओ ? साहाओ एवमाहिज्जंति तं जहा- उदुंबरिज्जिा १. मासपूरिआ २, मइपत्तिा ३, पुन्नपत्तिआ ४, से ॥१४७॥
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy