________________
दीपिका ॥१४७॥
धला
वा
मार्गणादियुक्त्या चतुश्चत्वारिंशेन पृच्छाशतेन निर्लोठिताऽपि स्वाग्रहमत्यजन् स गुरुणा क्रुधा खेलमात्र
थिा स्थविराभस्मक्षेपपूर्व सङ्घबाह्यः कृतः । इति श्रीवीरात् पञ्चशतचतुश्चत्वारिंशत्तमे वर्षे षष्ठो निहवो जाततस्माद् वैशेषिकदर्शनं प्रकटितमिति । थेरेहितो णं उत्तरखलिस्सहेहितो तत्थ णं उत्तरखलिस्सहे नामं गणे निग्गए, तस्स णं इमाओ चत्वारि साहाओ एवमाहिज्जति, तं जहा-कोसंविआ १, सुत्तिवत्तिआ २, कोडंबाणी ३, चंदनागरी ४। थेरस्स णं अज्जसुहत्थिस्स वासिट्ठसगुत्तस्स इमे दुवालस थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तं जहा-थेरे अज्जरोहणे १, भद्दजसे २ मेहगणी अ ३ कामिड्डी ४। सुट्ठिअ ५ सुप्पडिबुद्धे ६, रक्खिअ ७ तह रोहगुत्ते य ८॥१॥ इसिगुत्ते ९ सिरिगुत्ते १०,
गणी य बंभे ११ गणी य तह सोमे १२। दस दो य गणहरा खलु, एए सीसा सुहत्थिस्स ॥२॥ ४ थेरेहितो णं अज्जरोहणेहितो कासवगुत्तेहितो तत्थ णं उद्देहगणे नामं गणे निग्गए, तस्सिमाओ चत्तारि साहाओ निग्गयाओ, छच्च कुलाई एवमाहिज्जति,से किं तं साहाओ ? साहाओ एवमाहिज्जंति तं जहा- उदुंबरिज्जिा १. मासपूरिआ २, मइपत्तिा ३, पुन्नपत्तिआ ४, से
॥१४७॥