________________
A
दीपिका ॥१४९॥
३००-लौकिकदेवकुल ४००-ब्राह्मणगृह १८००-वणिग्गृह ३६००-आराम ९००-वापी ७००-सत्रशाला
स्थविरा७०० शोभिते सुभटपालराजपालिते श्रीहर्षपुरे समागतास्तत्र च द्विजैर्यज्ञे छागो हन्तुमारब्धस्ततो । गुरुभिः श्राद्धहस्तेन वासक्षेपे कारितेऽम्बिका समागत्य तं छागमधिष्ठितवती । ततोऽसौ छागो नभसि || भूत्वा उक्तवान्
हनिष्यत तु मां हुत्यै, बध्नीताायत मा हत । युष्मद्वनिर्दयः स्यां चेत्, तदा हन्मि क्षणेन वः ॥ १॥ यत्कृतं रक्षसां द्रने, कुपितेन हनूमता । तत्करोम्येव वः स्वस्थः, कृपा चेन्नान्तरा भवेत् ॥ २॥ कस्त्वं प्रकाशयात्मानं, तेनोक्तं पावकोऽस्म्यहम् । ममैनं वाहनं कस्मात् , जिघांसथ पशुं वृथा ॥ ३ ॥ इहास्ति श्रीप्रियग्रन्थः सूरीन्द्रः समुपागतः । तं पृच्छत शुचिं धम्मै, समाचरत शुद्धितः ॥ ४॥ यथा चक्री नरेन्द्राणां, धानुष्काणां धनञ्जयः । तथा धुरि स्थितः साधुः, स एकः सत्यवादिनाम् ॥ ५॥ ततस्ते कृतवन्त इतिथेहितो णं विज्जाहरगोवालेहिंतो कासवगोत्तेहिंतो इत्थ णं विज्जाहरी साहा निग्गया,थेरस्स णं अज्जइंददिन्नस्स कासवगुत्तस्स अज्जदिन्ने थेरे अंतेवासी गोयमसगुत्ते १ थेरस्स णं अज्जदिन्नस्स गोयमसगुत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तं जहा-(ग्रं० १०००) || ॥१४९॥