________________
थेरे अज्जसंतिसेणिए माढरसगुत्ते १, थेरे अज्जसीहगिरी जाइसरे कोसिअगुत्ते २, थेरेहितो णं अज्जसंतिसेणिएहितो माढरसयुत्तेहिंतो इथ णं उच्चनागरी साहा निग्गया । थेरस्स णं अज्जसंतिसेणिअस्स माढरसगुत्तस्स इमे चत्तारि थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था, तं जहा थेरे अज्जसेणिए, थेरे अज्जतावसे, थेरे अज्जकुबेरे, थेरे अज्जइसिपालिए। थेरेहितो णं अज्जसणिएहितो इत्थ णं अज्जसेणिया साहा निग्गया, थेरहितो णं अज्जतावसेहिंतो इत्थ णं अज्जतावसी साहा निग्गया, थेरोहतो णं अज्जकुबेरोहितो अज्जकुबेरी साहा निग्गया, थेरेहितो णं अज्जइसिपालिएहितो अज्जइसिपालिया साहा निग्गया । थेरस्स णं अज्जसीहगिरिस्स जाईसरस्स कोसियगुत्तस्स इमे चत्तारि थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था तं जहा-थेरे धणगिरी, थेरे अज्जवइरे, थेरे अज्जसमिए, थेरे अरिहदिन्ने । थेरोहितो णं अज्जसमिएहितो गोयमसगुत्तेहिंतो इत्थ णं बंभदीविआ साहा निग्गया।
व्याख्या-'बभदीवीआ साहा निग्गय 'त्ति आभीरदेशेऽचलपुरासन्नवेन्नाकन्नानदीमध्यब्रह्मद्रीयस्थतापसेष्वेकस्तापसः पादलेपप्रयोगतो बेन्नाजलेऽपि स्थल इव विहरन् पुरे समायाति, ततोऽसौ लोकेभ्यो महतीं