SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ कल्प दीपिका ॥१५॥ वली | पूजां अवाप्नुवन् प्रसिद्धि प्राप, वदन्ति च तद्भक्ताः 'यथाऽस्मद्गुरूणां तपशक्तिर्न तादृशी जैनादिदर्शनेषु द स्थविरा शक्तिः' इति तद्वचसा धर्मिणोऽपि शिथीलीवभूषुस्तत्र चश्रीवज्रस्वामिमातुला आर्यसमितिसूरयः आगताः । | तैश्च श्राद्वानामुक्तं 'नेयं तपशक्तिः किन्तु पादलेपप्रभावः' इति । ततः श्राद्धस्तद्भक्तव्यपदेशेन ते तापसा गृहं नीताः, पादक्षालनपूर्व सादरं भोजितास्ततस्तैः सह श्राद्धप्रमुखो भूयान् जनो नदीतटमागतः, स तु तापसो धाष्टर्यमालम्ब्य पूर्ववन्दी प्रविष्टो बुडितुं लग्नस्ततस्तेषां महत्यपभ्राजना जाता' तदाचार्यसमितसूरयोऽपि नदीतटमायातपूर्वा जिनशासनप्रभावनां कत्तु चूर्णचप्पडिकां दत्त्वा प्रोचुः 'हे बन्ने देहि मार्ग परं पारं यामः' इति ते उभे अपि कूले मिलिते बभूव च लोकानामाश्चर्य ततो गुरवोऽपि तैः सह परं तट गत्वा तापसान्प्रतिबोध्याऽदीक्षयन् , जाता च प्रवचनप्रभावना ततस्तेभ्यो ब्रह्मदीपिका शाखा निर्गता ॥ थेरेहितो णं अजवयरोहितो गोयमसगुत्तेहिंतो इत्थ णं अजवइरी साहा निग्गया । थेरस्स णं अज्जवइरस्स गोयमसगुत्तस्स इमे तिन्नि थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था, तं जहाथेरे अज्जवइरसेणिए थेरेअज्जपउमे, थेरे अज्जरहे। थेरेहितो णं अज्जवइरसेणिएहिंतो इत्थ णं अजनाइलीसाहा निग्गया, थेरेहितो णं अज्जपउमेहंतो इत्थणं अज्जपउमा साहा निग्गया, थेरोहितो णं अज्जरहहिंतो इत्थ णं अज्जजयंती साहा निग्गया, थेरस्स णं अज्जरहस्स वच्छ ॥१५०॥
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy