________________
सगुत्तस्स अज्ज सगिरी थेरे अंतेवासी कोसियगुत्ते १, थेरस्स णं अज्जप्पूसगिरिस्स को सियगुतस अज्जफग्गुमित्ते थे रे अंतेवासी गोयमसगुते २ थेस्स्स णं अज्जफरगुमित्तस्स गोयमसगुतस्स अज्जधणगिरी थेरे अंतेवासी वासिद्धसगुते ३, थेरस्स णं अज्जधणगिरिस्स वासिट्ठसगुतस्स अज्जविभूई थेरे अंतेवासी कुच्छसगुत्ते ४, थेरस्स णं अज्जसिवभूईस्स कुच्छसगुत्तस्स अज्जभ थेरे अंतेवासी कासवगुत्ते ५
व्याख्या-'अज्जवइरसेणिए 'त्ति यः श्रीवज्रस्वामिना 'यदा त्वं लक्षमूल्यौदनाद्भिक्षां प्राप्स्यसि तदा द्वितीयदिने प्रातः सुभिक्षं भावी' इत्युक्त्वा तदानीं विसर्जितः । स क्रमादक्षिणदेशे सोपार के जिनदत्तश्रावकगृहं गतस्तत्र च तद्भार्येश्वरीदत्ताम् लक्षमूल्य भोज्याद्विक्षां लब्ध्वा तत्र भोज्ये मुमूर्षया विषं प्रक्षिपन्तीं तां श्राविकां गुरुवचनोक्तिपूर्व न्यषेधयत् । ततः प्रातर्युगन्धरीभृतबहुप्रवहणागमनेन सुभिक्षं जातं, ततो जिनदत्तेन ईश्वरीभार्यया नागेन्द्र-चन्द्र- निर्वृत्ति-विद्याधराऽभिधानैः पुत्रैश्च सह दीक्षा गृहीता । ततो नागेन्द्रादिभ्यस्तेभ्यञ्चतस्रः शाखाः जज्ञिरे २९०० नागेन्द्र-चन्द्र- निर्वृत्ति-विद्याधराख्या इति ।
थेरस्सणं अज्जभद्दस कासवगुत्तस्स अज्जनक्खते थेरे अंतेवासी कासवगुत्ते ६, थेरस्स णं अज्जनक्खत्तस्स कासवगुत्तस्स अज्जरक्खे थेरे अंतेवासी कासवगुत्ते, ७