________________
कल्प दीपिका
व्याख्या-'थेरे अजरवखेत्ति अत्र कल्पकिरणावलीकारेण आयरक्षितसूरिकथा लिखितास्ति परं सा न युज्यते, यतःश्रीआयरक्षितास्तोसलिपुत्राचार्यशिष्याः श्रीवज्रस्वामीपार्श्व नवपूर्वाध्येतारो, नाम्नाऽप्यार्यM रक्षिताश्च एते चार्थनक्षत्रशिष्याः श्रीवज्रस्वामिभ्यः शिष्यप्रशिष्यादिगणनया नवमस्थानभाविनो नानाsप्यार्यरक्षा इति स्फुट एवाऽनयोर्भेदोऽवसीयते इति ॥ .. थेरस्स णं अज्जरक्खस्स कासवगुत्तस्स अज्जनागे थेरे अंतेवासी गोअमसगुत्ते ८, थेरस्स णं अज्जनागस्स गोयमसगुत्तस्स अज्जजेहिले थैरे अंतेवासी वासिट्ठसगुत्ते ९, थेरस्स णं अज्जजेहिलस्स वासिट्ठसगुत्तस्स अज्जविन्हू थेरे अंतेवासी माढरसगुत्ते १०, थेरस्स णं अज्जविन्हुस्स माढरसगुत्तस्स अज्जकालए थेरे अंतेवासी गोयमसगुत्ते ११, थेरस्स णं अज्जकालगस्स गोयमसगुत्तस्स इमे दुवे थेरा अंतेवासी गोयमसगुत्ता धेरै अज्जसंपलिए १२, थेरै अज्जभद्दे, एएंसिं दुन्हवि थेराणं गोयमसगुत्ताणं अज्जवुड़े थेरे अंतेवासी गोयमसगुत्ते १३, थेरस्स णं अज्जवुढस्स गोयमसगुत्तस्स अज्जसंघपालिए थेरे अतेवासी गोयमसगुत्ते १४, थेरस्स णं अज्जसंघपालियस्स गोयमस्युत्तस्स अज्जहत्थी थेरे अंतेवासी कासवगुत्ते १५, थेरस्स णं अज्जहत्थिस्स कासवगुत्तस्स अज्जधम्मे थेरे अंतेवासी सावयगुत्ते १६, थेरस्स णं अज्जधम्मस्स सावयगुत्तस्स अज्जसीहे थेरे अंतेवासी कासवगुत्ते १७, थेरस्स णं अज्जसीहस्स कासवगुत्तस्स । ॥११॥