SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ कल्पना दीपिका एवं च साहरिजमाणे वि जाणइ इत्याचारङ्गसूत्रेण सह विसंवादोऽपि न स्यात् । यत्तु केचित् संहरण ज्ञानाभावे संहरणस्यैकसामयिकत्वं अन्तमौहर्तिकत्वेऽपि सूक्ष्मत्वाच्छद्मस्थस्योपयोगागोचरत्वं च हेतू प्रोचुः तौ विचायौं, संहरणकर्तुरपि छद्मस्थत्वात् संहरणस्य कर्तृज्ञानविषयत्वात् कम्रपेक्षया च भगवतोऽतिविशिष्टज्ञानशक्तिमत्वात् इति ध्येयं, अन्यथा वा यथाबहुश्रुतानुमतं भवति तथा व्याख्येयं __रयणिं च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगोत्ताए कुच्छीओ तिसलाए खत्तिआणीए वासिठ्ठसगोत्ताए कुच्छिसि गम्भत्ताए साहरिए । तं स्यणिं च णं सा तिसला खत्तिआणी तंसि तारिसगंसि वासहरंसि अभितरओ सचित्तकम्मे, बाहिरओ दूमिअघट्टमढे, विचित्तउल्लोअचिल्लिअतले, मणिरयणपणासिअंधयारे, बहुसमसुविभत्तभूमिभागे, पंचवन्नसरससुरहिमुत्त'प्फपुजोवयारकलिए कालागुरुपवरकुंदरुकतुरुक्कडझंतधूवमघमघंतगंधुटुआभिराम, सुगंधवरगंधिए, गंधवट्टिभूए, तंसि तारिसगंसि सयणिज्जसि सालिंगणवट्टिए, उभओ बिब्बोअणे, उभओ उन्नए. मझे णयगंभीरे, गंगापुलिणवालुआउद्दालसालिसए, उवचिअखोमिअदुगुल्लपट्टपडिच्छन्ने, सुविरइअरयत्ताणे, रत्तंसुअसंवुडे, सुरम्मे, आइणगरूअबुरनवणीयतूलतुल्लफासे सुगन्धवरकुसुमचुन्नसयणोवयारकलिए, पुव्वरत्तावरत्तकालसमयांस, 9
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy