________________
हिआणुकंपएणं ति हितः शक्रस्य स्वस्य वा अनुकम्पकस्तु भक्तो भगवतः अनुकम्पा चात्र भक्तिः । 'आयरिआणुकंपाए गच्छो अणु कंपिओ त्ति' वचनात् ।
समणे भगवं महावीरे तिन्नाणावगए आवि होत्था, साहरिज्जिस्सामि त्ति जाणइ, साहरिज्जमाणे नो जाणइ, साहरिएमित्ति जाणइ । जं रयणिं च णं समणे भगवं महावीरे देवाणंदाए महाणीए जालंधरसगोत्ताए कुच्छीओ तिसलाए खत्तिआणीए वासिंटसगोत्ताए कुच्छिसि गब्भत्ताए साहरिए, तं रयणिं च णं सा देवाणंदा माहणी सयणिज्जसि सुत्तजागरा
आहीरमाणीओहीरमाणी इमे एआरुवे उराले कल्लाणे सिवेधन्ने मंगले सस्सिरीए चउदसमहासुमिणे तिसलाए खत्तिआणीए हडे पासित्ताणं पडिबुद्धा । तं जहा-गय वसह० गाहा ॥१॥ ___ साहरिजिस्सामित्ति इत्यादि च्यवनवदू ज्ञेयं, परमत्र साहरिजमाणे नो जाणइ इति हरनैगमे-19 षिणा हि दिव्य शक्तिनाऽल्पेनैव कालेन तथा संहरणं कृतं यथा भगवतो न मनागपि बाधाभूत किन्तु मौख्यमेव तथा च ज्ञानमपि संहरणमज्ञातमिवेति व्यपदिश्यते । सौख्यातिरेके हि सत्येवं विधव्यपदेशस्य सार्वजनीनत्वात् स्वसमयप्रसिडत्वाच । तथोक्तंला तहिं देवा वंतरिया वरतरुणी गीअवाइअखेणं, निच्चं सुहिआपमुइआ गयं पि कालं न याति।