________________
कल्प
३६
खिप्पामेव पञ्चप्पिणइ ॥ २९ ॥
विग्गहेहिंति - वीखाभिः उत्पतन्, उर्ध्वं गच्छन् ।
तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जे से वासाणं तचे मासे पंचमे पक्खे आसोअबहुले तस्स णं आसोअबहुलस्स तेरसीपक्खेणं बासीइराइदिएहिं विइकंतेहिं तेसीइमस्स राइंदिअस्स अंतरावट्टमाणस्स हिआणुकंपएणं देवेणं हरिणेगमेसिणा सक्कवयणसंदिट्ठेणं माहणकुंडग्गामाओ नयराओ उसभदत्तस्स माहणस्स कोडालसगोत्तस्स भारिआए देवाणंदाए महाणीए जालंधरसगोत्ताए कुच्छीओ खत्तिअकुडग्गामे नयरे नायाणं खत्तिआणं सिद्धत्थस्स खत्तिअस्स कासवगोत्तस्स भरिआए तिसलाए खत्तिआणीए वासिडसगोत्ताए पुव्वरत्तावरत्तकालसमयंसि हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं अव्वाबाहं अव्वाबाहेण गन्भताए साहरिए । ३०
वासाणंति-वर्षाकालमासानां श्रावणादीनां मध्ये तृतीयो मासः आश्विनः पञ्चमपक्षः आश्विनस्य बहुल:- कृष्णः तेरसीपक्खेणं ति पक्षः पश्चाषै रात्रिरित्यर्थः । अन्तरन्ति हि अन्तरकाले - रात्रौ,
wwww
| दीपिका
३६