________________
" अत्र च गर्भात् गर्भाशयात् गर्भ गर्भाशयान्तरं संहरति- प्रवेशयति गर्भ सजीवपुद्गल पिण्डं इत्येको भङ्गस्तथा गर्भाद्योनिं गर्भनिर्गमद्वारं संहरति योन्या उदरान्तरं प्रवेशयन्ति इति द्वितीयपक्षः। योनीतो - यानिद्वारेण निष्कास्य गर्भ संहरति गर्भाशयं प्रवेशयति इति तृतीयपक्षः | योनीतो-योनिं संहरति नयति योन्या उदरान्निष्काश्य योनिद्वारेण उदरान्तरं प्रवेशयति इति चतुर्थः । निर्वचन सूत्रे तु शेषयनिषेधे तृतीयोऽनुज्ञातः तत्र परामृश्य परामृश्य तथाविधकरणव्यापारेण संस्पृश्य संस्पृश्य पभूणमित्यादि तत्सामर्थ्यदर्शनसूत्रे नहसिरंसित्ति नखाग्रे, साहरितए प्रवेशयितुं । नीहरित्तए त्ति शक्तिपरिणामेन नखशिरसा रोमकूपाद्वा निष्काशयितुं आबाहं इषबाधां, विवाहं विशिष्टबाधां छविच्छेदांत गर्भस्य छविच्छेदमकृत्वा नखाग्रादौ प्रवेशयितुमशक्यत्वात् । एमुहुमंचत्ति लध्विति” कृतं प्रसंगेन ।
जामेव दिसिंति-यस्या दिशोऽवधेः प्रादुर्भूतः प्रकटयभूदागत इत्यर्थः ।
ताए उक्किट्ठाए, तुरिआए, चवलाए, चंडाए, जयणाए, उध्धुआए, सिग्धाए, दिव्वाए, देवगइए, तिरिअमसखिज्जाणं दीवसमुद्दाणं मज्झमज्झेणं जोअणसयसाहस्सिएहिं विग्गहेहिं उप्पयमाणे उप्पयमाणे जेणामेव सोहम्मे कप्पे सोहम्मवडिंसए विमाणे, सक्कंसि सीहासणंसि, सक्के देविंदे देवराया, तेणामेव उवागच्छइ, उवागच्छित्ता सकस्स देविंदस्स देवरन्नो एअमाणत्तिअं