________________
दीपिका
चपलया कायतः, चण्डया संभारवत्वात्, जयिन्या शेषकर्मगतिजेतृत्वात्, उडुतया शरीरावयवकम्पनात, शीघ्रया वेगवत्वात् । अन्येत्वाहु:-" उत्कृष्टया प्रशस्तविहायोगतिनामोदयात् प्रशस्तया, शीघ्रसंचरणात् स्वरा संजाता अस्यामिति त्वरिता तया, शीघ्रतरमेवतया प्रदेशान्तराक्रमणमिति, चपलेव विगुदिव चपला तया, क्रोधाविष्टस्येव श्रमासंवेदनाचण्डेव चण्डा तया, यवनया परमोत्कृष्ट वेगपरिणामोपेतया, उद्भूतया वाताळूतस्य दिगन्तप्यापिनो रजस इव या गतिः सा उद्भूता तया, शीघ्रया निरन्तरंशीघ्रत्वगुणयोगात्"दिव्यया देवलोकोचितया (ग्रं०७००)। वीईवयमाणे वीइवयमाणेत्ति व्यतिव्रजन् व्यतिव्रजन् । मझं मझेणंति-मध्यभागेन।आलोके दर्शनमात्रे।ओसोवणिंति-अवस्वापिनीं निद्रां दलइ-ददाति । अव्यावाधमिति भगवता विशेषणं तत्पीडापरिहारात् अव्यायाधेन-सुख सुखेन इत्यर्थः।
तथा च भगवती सूत्र-'हरीणं भंते ? णेगमेसो सक्कदए इत्थीगभं साहरमाणे किं गब्भाओ गम्भं साहरेइ ? १ गब्भाओ जोणिं साहरेइ २ जोणीओ गम्भं साहरइ १३ जोणीओ जोणिं साहरइ ? ४ । गोअमा नो गब्भाओ गर्भ साहरइ १नो गब्भाओ जोणिं साहरइरपरामुसिअपरामुसिअ अव्वाबाई अव्वाबाहेणं जोणीओ गब्भं साहरइनो जोणीओ जोणिं साहरइ ४ । पभू णं भंते हरिणेगमेसी सक्कदूए इत्थिगभं नहसिरंसि वा रोमकूवंसि वा साहरित्तए वा नीहरित्तए वा ? हंता पभू,नो चेव णं तस्स गन्भस्स किंचि आवाहं व विबाह वा उप्पाएज्जा छविच्छेदं पुण करेज्जा एमुहुमणं साहरिज्ज वा नीहरिज्ज वा" [भग० मूत्र १८६]