________________
सोवणिं दलइ, ओसोवणिं दलित्ता असुहे पुग्गले अवहरइ, अवहरिता सुभे पुग्गले पक्खिवइ, पक्खिवित्ता ‘अणुजाणउ मे भयवं' ति कट्टु समणं भगवं महावीरं अव्वाबाहं अव्वाबाहेणं दिव्वेणं पहावेणं करयलसंपुडेणं गिण्हइ, गिण्हित्ता जेणेव खत्तिअकुंडग्गामे नयरे जेणेव सिद्धत्थस्स खत्तिअस्स गिहे जेणेव तिसला खत्तिआणी तेणेव उवागच्छइ, उवागच्छित्ता तिसलाए खत्तिआणीए सपरिजणाए ओसोवणिं दलइ दलित्ता असुहे पुग्गले अवहर अवहरिता हे पुग्गले पक्खिवइ पक्खिवित्ता समणं भगवं महावीरं अवाबाहं अवाबाहेणं तिसलाए कुच्छिंसि गन्भत्ताए साहरइ, जे वि अ णं से तिसलाए गन्भे तंपि अ णं देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गन्भत्ताए साहरइ, साहरिता जामेव दिसिं पाउन्भूतामेव दिसिं पडिगए ॥ २८ ॥
दोचंपि ति - द्वितीयमपि वारं समुद्घातं करोति चिकीर्षितरूपनिर्माणार्थं उत्तर वैक्रियरूपं भवधारणीय वैक्रियरुपादन्यद्येन देवा मानुषं लोकमायान्ति । ताएत्यादि-तया देवजनप्रसिद्ध्या, तत्रोत्कृष्टया प्रशस्तविहायोगतिनामकर्मणा यः स्वगत्युत्कर्षस्तद्वतीतया, त्वरितया मानसौत्सुक्यात्,
१३