SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ कल्प ३४ मोहण' इति पाठे समुद्धन्यते - समुद्घातवान् भवति । तत्स्वरूपमेवाह - संखिज्जाइति दण्ड इव दण्डः, उर्ध्वाधः आयतः शरीरप्रमाणबाहल्यो जीवप्रदेशकर्मपुद्गलसमूहस्तं निसृजति — निष्काशयति-वितनोति । तत्र च विविधपुद्गलानादत्ते इति दर्शयन्नाह-तं जहा - रत्नानां कर्केतनादीनां इह यद्यपि रत्नादिपुद्गलाः औदारिका वैक्रियसमुद्घाते च वैक्रिया एव ग्राह्या भवन्ति तथापीह तेषां रत्नादिपुद्गलानां इव सारता प्रतिपादनाय रत्नानामित्याद्युक्तं । तच्च रत्नानामिवेत्यादि व्याख्येयं । अन्ये त्वाहुः - औदारिका अपि ते गृहीताः सन्तो वैक्रियतया परिणमन्ति तेन च दण्डेन रत्नादीनां यथा बादरान् असारान् दण्डनिसर्गगृहीतान् पुगलान् परिशाट यथासूक्ष्मान् सारान् पर्यादत्ते । दण्डनिसर्गगृहीतान् सामस्त्येनादत्ते इत्यर्थः । दुचंपि वेडव्विअसमुग्धाएणं समोहणइ समोहणित्ता उत्तरखेउब्विअरूवं विउव्वइ उत्तरवेव्विअरूवं विउव्वित्ता ताए उक्किट्ठाए तुरिआए चवलाए चंडाए जयणाए उध्धुआए सिंग्घा दिव्वा देवगई वीईवयमाणे वीईवयमाणे तिरिअमसंखिज्जाणं दीवसमुद्दाणं मज्झं मज्झेणं जेणेव जंबुद्दीवे भारहे वासे जेणेव माहणकुंडग्गामे नयरे जेणेव उसभदत्तस्स माहणस्स गेहे जेणेव देवाणंदा माहणी तेणेव उवागच्छइ उवागच्छित्ता आलोए समणस्स भगवओ महावीरस्स पणामं करेइ, पणामं करिता देवानंदाए माहणीए सपरिजणाए ओ दीपिका ३४
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy