SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ - मम एअमाणति ति ममेमां आज्ञप्ति क्षिप्रमेव प्रत्यर्पयः मदाज्ञां चरितार्थीकृत्यागत्यनिवेदयेत्यर्थः ।२६॥ तएणं से हरिणेगमेसी पायत्ताणिआहिवइ सक्केणं देविदेणं देवरन्ना एवं वुत्ते समाणे हढे जाव हिअए करयलजाव त्ति कुटु जं देवो आणवेह'त्ति आणाए विणएणं वयणं पडिसुणेइ, पडिसुणित्ता सक्कस्स देविंदस्स देवरन्नो अंतिआओ पडिनिक्खमइ पडिनिक्खमित्ता उत्तरपुरथिमं दिसिभागं अवक्कमइ अवक्कमित्ता वेउव्विअसमुग्घाएणं समोहणइ वेउव्विअसमुग्घाएणं समोहणित्ता संखिज्जाई जोअणाई दंडं निसिरइ, निसिरइत्ता तं जहारयणाणं वयराणं वेरुलिआणं लोहिअक्खाणं मसारगल्लाणं हंसगम्भाणं पुलयाणं सोगंधिआणं जोईरसाणं अंजणाणं अंजणपुलयाणं जायस्वाणं सुभगाणं अंकाणं फलिहाणं रिहाणं अहाबायरे पुग्गले परिसाडेइ परिसाडित्ता अहासुहुमे पुग्गले परिआएइ परिआइत्ता ॥२७॥ आणाएत्ति-आज्ञया आदेशस्य वचनं विनयेन प्रतिशृणोति कर्तुमभ्युपगच्छति, अथवा आज्ञयेति त्य विनयेनालिकरणादिना वचनमिन्द्रादेशमिति। उत्तरे-ईशानकोण अपक्रामति-त्रजति । वेडाव्वएत्यादि, उत्तवैक्रियकरणाय प्रयत्नविशेषेण समोहणइत्ति समुद्धति प्रदेशान् विक्षपति । सं
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy