________________
कल्प
दीपिका
उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारिआए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गब्भत्ताए वक्कते ॥२४॥
तं जीअमेअं तीअपच्चुप्पन्नमणागयाणं सक्काणं देविंदाणं देवराईणं अरिहंते भगवंते तहप्पगारेहितो अंत० पंत० तुच्छ० किवण० दरिद्द० वणीमग० जाव माहणकुलेहितो तहप्पगारेसु उग्ग• भोग० राइन्न नाय० खत्तिअ० इक्खाग० हरिवंसकुलेसु वा अन्नयरेसु वा तहप्पगारेसु विसुद्धजाइकुलवंसेसु साहरावित्तए ॥२५॥ ___ तं गच्छ णं तुम देवाणुप्पिआ समणं भगवं महावीरं माहणकुंडग्गामाओ नयराओ उस
भदत्तस्स माहणस्ण कोडालसगुत्तस्स भारिआए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ खत्तिअकुंडग्गामे नयरे नायाणं खत्तिआणं सिद्धत्थस्स खत्तिअस्स कासवगुत्तस्स भारिआए तिसलाए खत्तिआणीए वासिहसगुत्ताए कुच्छिसि गन्भत्ताए साहराहि, जे वि अ णं से तिसलाए खत्तिआणीए गम्भं तं पि अ णं देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गम्भत्ताए साहराहि, साहरित्ता मम एअमाणत्तिअं खिप्पामेव पञ्चप्पिणाहि ॥२६॥