SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ | आउहित्तए ति कारयितुं आउट्टिधातुरागमिकः करणार्थे ॥ ४९ ॥ तवोकम्मं ति मासिकादि तपाकर्म | अत्र प्रत्यपायान-समर्थोऽसमर्थावाऽयं वैयावृत्त्यकरोअन्योऽवावैयावृत्त्यकरोऽस्ति नास्ति वा पारणकादियोग्यं क्षेत्रमस्ति नास्ति वेत्यादिकान् आचार्या एव विदन्ति ॥५०॥ अपश्चिमेत्यादि अपश्चिम-चरमं मरणं अपश्चिममरणं न पुनर्यत्प्रतिक्षणमायुर्दलिकानुभवलक्षणावीचिकमरणं तदेवान्तोऽपश्चिममरणान्तस्तत्रभवाआर्षत्वादुतरपदवृद्धावपश्चिममारणान्तिकी साचासौ संलेखनाच संलिख्यते-कृशीक्रियते शरीरकषायाद्यनयेति अपश्चिममरणान्तिकसंलेखनासा च द्रव्यभावभेदभिन्ना 'चत्तारि विचित्ताई'इत्यादिकाऽपश्चिममारणान्तिकसंले खना] तस्या जूसणे त्ति जुषणा-सेवा तयाझुसिए त्तिक्षपिताङ्गोऽत एव प्रत्याख्यातभक्तपानः पादपोपगतःकृतपादपोपगमोऽतएव कालं-जीवितकालं मरणकालं वाऽनवकाङ्क्षन्-अनभिलषन् विहाँ इच्छेत् , अत्र च प्रत्यपाया निस्तारकोऽयं नवा समाधिपानकं निर्यामका वा सन्ति न वेत्यादयः, क्षपकस्य हि उदरमलशोधनार्थ त्वेलानागकेशरतमालपत्रमिश्रसशर्करक्वथितशीतलक्षीरलक्षणं समाधिपानकं पाययित्वा पुगफलादिद्रव्यैर्मुधुरविरेचः कार्यते, निर्यामकास्तूद्वर्तनाद्यर्थमष्टचत्वारिंशत् , परिठ्ठावित्तएत्ति व्युत्स्रष्टुं धर्मजागरिकां-आज्ञा १ पाय २ विपाक ३ संस्थानविचय ४ भेदधर्मध्यानविधानादिना जागरणं धर्मजागरिका तां जागरयितुं-अनुष्ठातुमिति ॥५१॥ वासावासं प० भिक्खू इच्छिज्जा वत्यं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा अन्नयरं वा
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy