SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ कल्प दीपिका उवहिं आयावित्तए वा पयावित्तए वा नो से कप्पइ एगंवा अणेगं वा अप्पडिन्नवित्ता गाहा- समाचारी वइकुलं भत्ता पा०नि०प० असणं वा ४ आहारित्तए; बहिआ विहारभूमि वा विआरभूमि वा सज्झायं वा करित्तए, काउस्सग्गं वा ठाणं वा ठाइत्तए; अत्थि अ इत्थ केइ अभिसमण्णागए अहासंनिहिए एगे वा अणेगे वा, कप्पइ से एवं वइत्तए इमं ता अज्जो ! तुम मुहुत्तगं जाणाहि जाव ताव अहं गाहावइकुलं जाव काउस्सग्गं वा ठाणं वा ठाइत्तए, से असे पडिसुणिजा एवं से कप्पइ गाहावइकुलं तं चेव सवं भाणियचं, से य से नो पडिसुणिज्जा एवं से नो कप्पइ गाहावइकुलं जाव काउस्सग्गं वा ठाणं वा ठाइत्तए ॥५२॥ व्याख्या-तत्र पादप्रोञ्छनं-रजोहरणं,आतापयितुं-एकवारमातपे दातुं, प्रतापयितुं-पुनः पुनः अनातापने कुत्सापनकादयो दोषाः, वस्त्रायुपधावातपे दत्ते बहिर्गन्तुं यावत्कायोत्सर्गेऽपि स्थातुं न कल्पते वृष्टिभयात्, यदि सन्निहितसाधुस्तस्य तमुधिं तिम्यन्तं चिन्तयति तदा कल्पते, चिन्तकाभावे तु जलक्लेदचौरहरणादयो दोषाः । स्थानं-ऊर्ध्वस्थानं तच्च कायात्सर्गलक्षणं इमं ता इत्यादि इदं वस्त्रादि तावत् मूहूर्तकं मुहर्तमानं जानीहि-विभावय जावताव त्ति भाषामात्रं यावदर्थे सेअ त्ति स च सन्निहितसाधुः से । | तस्योपधिचिन्तनेच्छाकारकर्तुः प्रतिशृणुयाद्-अङ्गीकुर्यात् वचनमिति शेषः। शेषं स्पष्टम् ॥ ५२ ॥ ।
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy