________________
कल्प
समाचार
दीपिका ।१८॥
व्याख्या-एवइ वा त्ति इयती वा एव इक्खुत्तोत्ति एतावतो वारान् अत्र प्रत्यपाया अस्या विकृते- ग्रहणेऽस्याऽयमपायो मोहोद्भवादिः ग्लानत्वादस्य गुणो वेति ॥ ४८॥ वासावासं पजोसविए भिक्खू इच्छिज्जा अन्नयरिं तेगिच्छिअंआउट्टित्तए तं चेव सवं भाणियवं ॥४९॥ वासावासं पज्जोसविए भिक्खू इच्छिज्जा अन्नयरं उरालं कल्लाणं सिवं धनं मंगलं सस्सिरीयं महाणुभावं तवोकम्मं उवसंपज्जित्ता णं विहिरित्तए, तं चेव सत्वं भाणियवं ॥ ५० ॥ वासावासं प० भिक्खू इच्छिज्जा अपच्छिममारणंतिअसलेहणाजूसणाझसिए भत्तपाणपडिआइक्खिए पाओवगइए कालं अणवकंखमाणे विहिरित्तए वा निक्खमित्तए वा पविसित्तए वा. असणं वा ४ आहारित्तए, उच्चारं वा पासवणं वा परिठ्ठावित्तए; सज्झायं वा करित्तए; धम्मजागरियं वा जागरित्तए; नो से कप्पइ अणापुच्छित्ता; तं चेव ॥ ५१ ॥ व्याख्या-तिगिच्छिअंतिवाातक-पैत्तिक-श्लेष्मिक सन्निपातिक रोगाणां आतुर वैद्य-प्रतिचारक भैषज्य रुपां चतुःपादां चिकित्सांतथा चोक्तं-भिषग् १ द्रव्या २ ण्युपस्थाता३, रोगी ४ पादवतुष्टयं,चिकित्सितस्य निर्दिष्ट प्रत्येक तच्चतुर्गुणं ॥१॥ दक्षो१ विज्ञातशास्त्रार्थोर दृष्टकर्मा३ शुचिभिषक्४ बहुकल्प १ बहुगुणं २ संपन्नं ३ योग्यमौषधं ४ ॥२॥ अनुरक्तः १ शुचि २ दक्षो ३ बुद्धिमान् ४ मतिचारकः आर्यो १ रागी २ भिषग्वश्यो ३ ज्ञापकः सत्ववानपि ४ ॥३॥