________________
| 'बहुवचनान्ता गणस्य संसूचका भवन्तीति न्यायात् आचार्या इति आचार्यादयः प्रत्यपाद्यं अपायं अपाय परिहारं च जानन्ति, प्रतिकूलोऽपायस्य प्रत्यपाय इति विग्रहेण अपायपरिहारेऽपि प्रत्यपायशब्दो वर्तते अनापृच्छय गतानां वृष्टि पतेत् प्रत्यनीकाः शैक्षस्वजना वोपद्रवेयुः कलहो वा केनचित् आचार्यबालग्लानक्षपकप्रायोग्यं वा ग्राह्यमऽभविष्यत् ते चातिशयवालिनस्तत्सर्व ज्ञात्वा तस्मै अदापयिष्यन् ॥४६॥ एवं विहारभूमिः-चैत्यादिगमनं,विचारभूमिः शरीरचिन्ताद्यर्थगमनं,अन्यथा प्रयोजनं लेपसीवनलिखनादि उत्स्व (च्छ्वा) सादिवजे सर्व पृष्ट्वैव कर्त्तव्यमिति तत्त्वं, गुरुपारतन्त्र्यस्यैव ज्ञानादिरूपत्वात् गामाणुगामं दूइज्जित्तए त्ति ग्राम हिण्डितुं भिक्षाद्यर्थ ग्लानादि कारणे वाऽन्यथा हि वर्षासु ग्रामानुग्रामं हिण्डनमनुचितमेव॥४७॥
वासावासं प० भिक्खू इच्छिज्जा अन्नयरिं विगई आहारित्तए, नो से कप्पइ अणापुच्छित्ता | आयरिशंवा जाव गणावच्छेअयं वा जं वा पुरओ कट्टं विहरइ, कप्पइ से आपुच्छित्ता
णं आयरियं वा जाव आहारित्तए, इच्छामि णं भंते ! तुम्भेहिं अन्भणुण्णाए समाणे अण्णयरिं विगइं आहारित्तए, तं एवइअं वा एवइक्खुत्तो वा ते य से वियरिज्जा, एवं से कप्पइ अन्नयरिं विगइं आहारित्तए, ते य से नो वियरिज्जा एवं से नो कप्पइ अन्नयरिं विगइं आहारित्तए, से किमाहु भंते । आयरिया पञ्चवायं जाणति ॥ ४८॥