SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ कल्प दीपिका । ११ ॥ विहरतीति सन्निवृत्तचारी - प्रतिषिद्धवर्जकः साधुस्तस्य बहवस्त्वेवं व्याचक्षते सप्तगृहान्तरं संखार्डव जनसङ्कुलजेमनवारलक्षणां गन्तुं न कल्पते इति, द्वितीयमते शय्यातरगृहमन्यानि च संप्त गृहाणि वर्जयेदित्युक्तं, तृतीयमते शय्यातरगृहं अनन्तरगृहं सप्त चान्यानि वर्जयेदित्युक्तम् । उवस्सयाओ पण ति उपश्रयात् परतः सप्तगृहान्तरं परंपरेति परंपरया व्यवधानेन सप्तगृहान्तरमेतुं न कल्पते । शय्यात्तर गृहादनन्तरमेकं गृहं ततः सप्तगृहा इति परंपरता ॥ २७ ॥ www वासावासं ष० नो कम्पइ पाणिपडिग्गहि अस्स भिक्खुस्स कणगफुसि अमित्तमवि वुट्ठिकार्यांस निवयमाणंसि गाहावइकुलं भ० पा० नि० प० ॥ २८ ॥ व्याख्या - पाणिपडिग्गहिअस्स त्ति जिनकल्पिकादेः कणगफुसिआ फुसारमात्रमवश्यायो - मिहिका वर्ष वा वृष्टिकायो - sकायवृष्टिः ॥ २८ ॥ वासावासं प० पाणिपडिग्गहिअस्स भिक्खुस्स नो कप्पइ अगिहंसि पिंडवायं पडिगाहित्ता पज्जोसवित्तए, पज्जोसवेमाणस्स सहसा वुट्टिकाए निवइज्जा देसं भुच्चा देसमादाय से पाणिणा पाणि परिपिहित्ता उरांसि वाणं निलिज्जिज्जा, कक्खांस वाणं समाहार्डिज्जा, अहाछन्नाणि वा लेणाणि समाचारी ॥ १९ ॥
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy