________________
वा वागच्छिज्जा, रुक्खमूलाणि वा उवागच्छिज्जा, जहा से पाणिसि दए वा दगरए वा दगफुसिया वा णों परियावज्जइ ॥ २९ ॥
व्याख्या -अहिंसि सि अनाच्छादिते आकाशे इत्यर्थः, पिण्डपातं - आहारं प्रतिगृह्य पज्जोसवित्तए आहारयितुं न कल्पते, पज्जोसवेमाणस्स त्ति आकाशे भुञ्जानस्य यद्यर्द्धभुक्ते वृष्टिपातः स्यात्तदा देशं भुक्त्वा देश चादाय पाणिमाहारैकदेशयुक्तं पाणिना - द्वितीयहस्तेन परिधाय- आछाय उरसि - हृदयाऽग्रे निलीयेत - निक्षिप्येत् । वा णमिति तं साहारं पार्णि कक्षायां वा समाहरेत्-अन्तर्हितं कुर्यात्, एवं च कृत्वा यथाछन्नानि - गृहिभिः स्वनिमित्तमाच्छादितानि लयनानि-गृहाणि उपागच्छेत् वृक्षमूलानि वा, यथा से तस्य पाणौ दकादीनि न विराध्यन्ते न पतन्ति वा, तत्र दकं - बहवो बिन्दवः, दकरजो-बिन्दुमात्रं, द्गफुंसिआ फुसारं अवश्याय इत्यर्थः । ननु जिनकल्पिकादयो देशोनदशपूर्वरत्वेनाऽतिशयज्ञानिनस्तैश्च प्रागेवोपयोग तो भविष्यतीति कथमाभुक्तेऽपि वृष्टिसम्भवः ? सत्यं छाद्मस्थिकोपयोगस्तथा वां स्यादन्यथा वेति न दोषः ॥ २९ ॥ उक्तमेवार्थ निगमयन्नाह—
वासावासं प० पाणिपडिग्गाहिअस्स भिक्खुस्स जं किंचि कणगफुसिअमित्तं पि निवडइ नो से कप्पर गाहा० भ० पा० नि० प० ॥ ३० ॥