SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ कल्प दीपिका ॥ १२ ॥ व्याख्या - कणगफुसिअमित्तं पित्त कणो-लेशस्तन्मात्रकं पानीयं तस्य फुसिआ - फुसारमात्रम् ॥ ३० ॥ उक्तः पाणिपात्रविधिः । अथ पतद्ग्रहधारिणो विधिमाह - वासावासं प० पडिग्गहधारिस्स भिक्खुस्स नो कप्पइ वग्धारिअवुट्ठिकार्यांसि गाहावइकुलं भत्ता० पा० नि० प०, कप्पर से अपवुट्ठिकार्यंसि गाहा० भ० पा० नि० प० ॥ ३१ ॥ (ग्रंथाग्रं० ११०० ) व्याख्या - पडिग्गहधारिस्स त्ति पतद्ग्रहधारिणः स्थविरकल्पिकस्य वग्घारिअ वुट्टिकायंसि त्ति अच्छि : नधारा वृष्टिः यस्यां वर्षा कल्प श्रयोतति तीव्रं वा वर्षाकल्पं वा भित्त्वाऽन्तः - काय मार्द्रयति या वृष्टिस्तत्र विहर्तुं न कल्पते, अपवादे त्वशिवादिकारणैः पूर्वपूर्वाऽभावे आणिकेनौष्ट्रिकेन जीर्णेन सौत्रेण वा कल्पेन तथा तालपत्रेण पलाशपत्रेण वा प्रावृत्ता भिक्षार्थं विहरन्ति । अपि संतउत्तरंसि त्ति आन्तरः सौत्रकल्पः उत्तरः ऊर्णिकः ताभ्यां प्रावृत्तस्याऽल्पवृष्ट गन्तुं कल्पते ॥ ३१ ॥ वासावासं प० निग्गंथस्स निग्गंथीए वा गाहा • पिंडवायपडिआए अणुपविट्ठस्स निग्गिज्झिअ निग्गिज्झिय वुट्टिकाए निवइज्जा कप्पइ से अहे आरामंसि वा अहे उवस्सयंसि वा अहे वियहिंसि वा अहे रुक्खमूलंसि वा उवागच्छित्तए ॥ ३२ ॥ समाचारी ॥ १२ ॥
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy