SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ___ व्याख्या-पिंडवाय पडिआए ति पिण्डपातो भिक्षालाभस्तत्प्रतिज्ञयाऽहमन्नमिक्षां लप्स्ये इति धिया । | निगिज्झिय निगिज्झिय त्ति स्थित्वा स्थित्वा वर्षति अहे उवस्सयंसि त्ति आत्मनःसंभोगिनामितरेषां । उपाश्रयस्यऽधस्तात्तदभावे विकटगृहे मण्डिकायां यत्र ग्राम्यपरिषदुपविशति तत्र स्थितो हि वेलां वृष्टेः स्थितास्थितस्वरूपं च जानाति, अशङ्कनीयश्च स्यात् वृक्षमूले वा निर्गलकरीरादौ ॥ ३२॥ तत्थ से पुव्वागमणे णं पुव्वाउत्ते चाउलोदणे पच्छादत्ते मिलिंगसूवे कप्पइसे चाउलोदणे पडिगाहित्तए, नो से कप्पइ भिलिंगसूवे पडिगाहित्तए ॥ ३३ ॥ तत्थ से पुव्वागमणे णं पुवाउत्ते भिलिंगसूवे पच्छाउत्ते चाउलोदणे कप्पइ से मिलिंगसूवे पडिगाहित्तए नो से कप्पइ चाउलोदणे पडिगाहित्तए ॥३४॥ तत्थ से पुव्वागमणेणं दोवि पुव्वाउत्ताई कप्पंति से दोवि पडिगाहित्तए, तत्थ से पुव्वागमणेणं दोवि पच्छाउत्ताइं एवं नो से कपंति दोवि पडिगाहितए, जे से तत्थपुव्वागमणणं पुव्वाउत्ते से कप्पइ पडिगाहित्तए, जे से तत्थ पुव्वागमणेणं पच्छाउत्ते नो से । कप्पइ पडिगाहित्तए ॥ ३५॥ व्याख्या-तत्थ त्ति तत्र विकटगृहादौ स्थितस्य से तस्य साधोः पुव्वागमणेणं आगमनात् पूर्वकालं अथवा पूर्व साधुरागतः पश्चादायको रार्द्ध प्रवृत्त इति पूर्वागमनेन हेतुना पूर्वायुक्तस्तन्दुलोदनः कल्पते,
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy