________________
पश्चादायुक्ता मिलिस्पो न कल्पते, तत्र पूर्वायुक्तः-साध्वागमनात् पूर्वमेव स्वाथै गृहस्थैः पक्तुमारब्धः, समाचारी साधो वाऽऽगते च यः पक्तुमारब्धः स पश्चादायुक्तःस च न कल्पते, उद्गमादिदोषसम्भवात्, पूर्वायुक्तस्तु कल्पते तद्भावात्, निलिंगसूपो मसूरदालिः उद्गमदालिर्वा स्नेहसूपो वा एवं शेषालापकद्वयमपि ॥ व्याख्येयम् ३३ ॥ ३४ ॥ ३५॥ वासवासं प० निग्गंथस्स गाहावइकुलं पिंडवायपडिआए अणुपविट्ठस्स निग्गिझिअनिग्गिझिअ । बुट्टिकाए निवइज्जा कप्पइ से अहे आरामंसि वा अहे उवस्सयंसि वाअहे विअडगिहंसि वाअहे रुक्खमूलंसि वा उवागच्छित्तए नो से कप्पइ पुव्वगहिएणंभत्तपाणेणं वेलं उवायणावित्तए,कप्पइसे
पुत्वामेव वियडगं भुच्चा पिच्चापडिग्गहगं संलिहिअ संलिहिअ संपमज्जिअ संपमज्जिअ एगाययं | भंडगं कट्ट सावससे सूरिए जेणेव उवस्सए तेणेव उवागच्छित्तए, नो से कप्पइ तं रयणिं तत्थेव उवायणावित्तए ॥ ३६॥
व्याख्या-वेलं उवायणावित्तए त्ति वेलामतिक्रामयितुं, तत्र च तिष्ठतः कदाचिद्वर्ष नोपरमति तदा का मेरेत्याह विअडगं इत्यादि विकट-उद्गमादिशुद्धं भुक्त्वा पीत्वा च एकतः एकत्राऽऽयतं-सुबद्धं भाण्डकं-पात्रायुपकरणं कृत्वा वपुषा सहप्रावृत्य वर्षत्यप्यनस्तमिते सूर्ये च वसतावागतव्यमेव, बहिर्वसतो