________________
कल्प
wwwwwmanam
अदूरसामंते त्ति-नातिदूरे नातिसमीपे उचितदेशेइत्यर्थः। अहिअत्ति, अधिकंप्रेक्षणीयाम्, महार्घा चासो |Cl दीपिका वरपत्तने-वरवस्त्रोत्पत्तिस्थाने उद्गता च व्यूता तां। सहपत्ति, सूक्ष्मपदृसूत्रमयो भक्तिशतचित्रस्नानस्ना- 12 नको यस्यां सा तथा ताम्।ईहामिगा-वृकाः, व्यालाः-साः,किन्नरा:-व्यन्तरविशेषाः,रुरवो-मृगविशेषाः, शरभा-अष्टापदाः, चमरा-आटव्यगावः,शेषाःप्रतीता एतासांभक्तिभि-विच्छित्तिभिश्चित्राम्। अभितरिअंति-आस्थानशालाया अभ्यन्तरवर्तिनी यवनिका-काण्डपट्टीं अंछावेइ-आकर्षयति-आयतां | कारयतीत्यर्थः । अत्यरयेत्यादि-अस्तरजसा निर्मलेन मृदुमसुरकेण गब्दिकाविशेषेणावस्तृतं श्वेतवस्त्रेण । | प्रत्यवस्तृतमुपर्याच्छादितं सुमृदुकं-कोमलमत एव अङ्गस्य सुखः सुखकारी स्पर्शो यस्य तदङ्गसुखस्पर्शम्।
कोडंबिअ पुरिसे सद्दावेइ,सदावित्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिआ! अटुंगमहानिमित्तसुत्तत्थधारए विविहसत्थकुशले सुविणलक्खणपाढए सद्दावेह । तएणं ते कोडविअपुरिसा
सिद्धत्थेणं रन्ना एवं वुत्ता समाणा हट्टतुट्ठ जाव हयहिअया करयलजाव पडिसुणंति ॥६५॥ । | व्याख्या-अठंग त्ति, अष्टाङ्गं-अष्टावयवं । यथा-'अझं१ स्वप्नर स्वरं ३ चैव,भौमं ४ व्यान५ लक्षणे ६।
उत्पाद ७ मन्तरिक्षं ८ च, निमित्तं स्मृतमष्टधा ॥१॥ तत्र स्त्रीपुसां अगस्फुरणज्ञानमङ्गविद्या, तद्यथाIN| सिरफरणे किररज पिअमेलो होड बाहफरणमि।अच्छिफरणंमि अपिअं अहरे पिअसंगमोहोइ।१।। । गंडेसु थीलाभो, कन्नेसु असोहणं सुणइ सह । नित्तंते धणलाहो, उठे विजयं विआणाहि ॥२॥ |