SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ मेघनिर्गतः इव शशी तथा ससिध्वन्ति इवार्थस्य 'व्व' शब्दस्यान्यत्रसम्बन्धस्ततो ग्रहगणदीप्यमानऋ क्षतारकगणानां मध्ये इव वर्तमान इति । नरपति-र्नराणां रक्षिता, नरेन्द्रो- नरेष्वैश्वर्यानुभवनात्, नरवृषभ:- राज्यधुराधरणात्, नरसिंहः - शौर्यातिशयात्, अभ्यधिकराजते जोलक्ष्म्या दीप्यमानः ॥ ६२ ॥ जेणेव बाहिरिआ उवाणसाला तेणेव उवागच्छइ, उवागच्छित्ता सीहासणवरंसि पुरत्थाभिमु निसीअ, निसीता (६३) अप्पणो उत्तरपुरत्थिमे दिसीभाए अट्ठभद्दासणाई से अवत्थपच्चुत्थयाइं सिद्धत्थयकयमंगलोवयाराई श्यावेइ, रयावित्ता अप्पणो अदूरसामंते नाणामणिरयणमंडियं अहिअपिच्छणिज्जं महग्घवरपट्टणुग्गयं सहपट्टभत्तिसयचित्तताणं ईहामिग-उसह तुरंग - नर-मगर - विहग वालग - किंनर रुरु-सरभ- चमर-कुंजर - वणलय - पउमलय-भत्तिचित्तं अग्भितरिअं जवणिअं अंच्छावेइ, अच्छावित्ता नाणामणिरयणभत्तिचित्तं अत्थरयमिउमसूरगोत्थयं से अवत्थपच्चुत्थअं सुमउअं अंगसुहफरिसगं विसिद्धं तिसलाए खत्तिआणीए भद्दासणं यावेइ, रयावित्ता ॥ ६४ ॥ व्याख्या — सेअवस्थेत्यादि, श्वेतवस्त्रेण-धवलवाससा प्रत्यवमतान्याच्छादितानि, तथा कृतः सिद्धार्थः प्रधानो मङ्गलाय - मङ्गलनिमित्तमुपचारः- पूजा येषु तानि तथा प्राकृतत्वात् कृतशब्दस्य मध्ये निपातः । २३
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy