________________
पिट्टे पराजओ वि हु, भोगे अंसे तहेव कंठे अ । हत्थे लाभो विजओ, वच्छे तासाई पीई अ॥३॥ लाभ सुहिए, हाणी अंतासु कोसपरिवुठ्ठी । नाभीए द्वाणभंसो, लिंगे पुण इत्थी लाभो उ |४| मुत्तेसु अ उप्पत्ती, उरुहिं बंधुणो अरिहं तु । पासेसु वल्लहत्तं, वाहणलाहो फिजे भणिओ ॥ ५ ॥ पायतले फुरणेणं, हवइ सलाभं नरस्त मद्धाणं । उवरिं च थाणलाहो, जंघाहिं थोवमद्धाणं ६॥ इत्यादि १
स्वप्नामुत्तममध्यमाधमविचारः स्वप्नविद्या २ । दुर्गा-शृङ्गालगृहगोधादिस्वरज्ञानं स्वरविद्या ३ । भूकम्पादिपरिज्ञानं भौमविद्या ४ । मषीतिलकादिज्ञानं व्यञ्जनविद्या ५ । करचरणादिसामुद्रिकज्ञानं लक्षणविद्या ६ । उल्कापातादिज्ञानं यथा - उल्कापाते प्रजापीडा निर्घाते भूपतिक्षयःः । अनावृष्टिश्च दिग्दाहे दुर्भिक्षं पांशुवर्धणे ॥ १ ॥ इत्युत्पातविद्या ७ । ग्रहास्तो दयज्ञानं अन्तरिक्षविद्या ८ | इत्याद्यष्टविधं यन्महानिमित्तं परोक्षार्थप्रतिपादकं शास्त्रं तस्य यौ सूत्रार्थं तो धारयन्ति पठन्ति वा तयोर्वा पारगा । अनेन पाठत्रयं व्याख्यातं - धारए पाठए पारए त्ति, हष्ठेति यावत्करणात्-हठ्ठतुठ्ठचित्तमाणंदिआ इत्यादि दृश्यं । करयल त्ति यावत्करणात्-करयल परिग्गहिअं दसनहं सिरसावतं मत्थए अंजलिं कट्टु एवं जं देवो आणावे त्ति आणाए विणणं वयणं पडिसुतित्ति अस्यार्थः । प्रतिश्रृण्वन्ति-अभ्युपगच्छन्ति । शेषं प्राग्वत् (ग्रं० ११००)||६५ ॥ पडिसुणित्ता सिद्धत्थस्स खत्तिअस्स अंतिआओ पडिनिक्खमंति, पडिनिक्खमित्ता कुंडग्गामं