________________
महया जुईए महया बलेणं महया वाहणेणं महया समुदएणं महया तुडिअ-जमग-समगपवाइएणं संख-पणव-पडह-मेरि-झल्लरि-खरमुहि-हुडुक्क मुरुज-मुइंग-दुंदुहिनिग्घोसनाइअर वेणं उस्सुकं उक्करं उक्किट्ठ अदिज्जं अभिज्जं अभडप्पवेसं अदण्डिमकुदण्डिमं अधरिमं गणिआवरनाडइज्जकलिअं अणेगतालयराणुचरियं, अणुद्धयमुइंगं, अमिलायमल्लदामं (५००) पमुइअपकीलियसपुरजगजाणवयं दसदिवसं ठिइवडिअं करेइ करित्ता ॥ १०२ ॥ ___ व्याख्या-सव्वोरोहेणंति-सर्वान्तःपुरैर्यावत्करणात् सब्विड्डीए सव्वजुईए इत्यादि दीक्षायां वक्ष्यमाणं आलापकवृन्दं सव्वोरोहेणेत्यन्तमन्त्र ग्राह्यम् । सव्वपुप्फेत्यादि पुष्पाण्यग्रथितानि, गन्धा-वासाः, a वस्त्राणि-दुकुलादीनि,माल्यानि-ग्रथितपुष्पाणि,अलङ्कारो मुकुटादिः,एतल्लक्षणा या विभूषा तया सर्वाणि
यानि त्रुटितानि-वादित्राणि तेषां यःशब्दो यश्च निनादःप्रतिशब्दः तेन महत्या ऋतथा युक्त इति गम्यम्। युक्तिरिष्टवस्तुघटना, युतिर्वा दीप्तिराभरणादीनां, तथा बलेन-सैन्येन, वाहनेन-शिबिकादिना, समुदयेन-सङ्गताभ्युदयेन परिवारदिसमुदायेन वा तूर्याणां यमकसमकं युगपत्प्रवादितं-ध्वनितं तेन, शङ्खः-कम्बुः पणवो-मृत्पटहः, मेरो-ढक्का, झल्लरी-चतुरङ्गलनालिको करटिसदृशी वलायाकारा उभयतो नद्धेत्यन्ये, खरमुही-काहला,हडुक्का-तिवलितुल्या,मुरुजो-मईल, मृदङ्गोमृन्मयः,दुन्दुभि-देववाद्यं एषां नि?षो