SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ कल्प ७३ नर्तका - स्वयं नृत्यन्ति, जल्ला - वरनखेलकाः, मल्लाः प्रतीताः, मौष्टिका मल्ला एव ये मुष्टिभिः प्रहरन्ति, विम्बका - विदूषका ये मुखविकारं कृत्वा उत्प्लुत्य उत्प्लुत्य नृत्यन्ति, कथकाः - सरसकथानां, प्लवका - ये झम्पादिना गर्तादिकमुल्लङ्घयन्ति तरन्ति वा नद्यादिकं, पाठकाः - सुक्तादीनां, लासका ये रासकान् ददति जयशद्वप्रयोक्तारो वा भाण्डा इत्यर्थः, आरक्षकास्तलवराः, आइक्खग ति पाठे तु आख्यायकाःशुभाशुभयोः, लङ्खा - वंसाग्रखेलकाः, मङ्घाश्चित्रफलकहस्ताः, भिक्षाका-गौरीपुत्रा इति प्रसिद्धाः, तुणइल्ला - तूणाख्यवाद्यविशेषवन्तः, तुम्बवीणिका - वीणावादका, यद्वा तुम्बाः - किन्नरीवादकाः, वैणिकाःवीणावादकाः, अनेके ये तालाचराः तालादानेन प्रेक्षाकारिणः तालान् कुट्टयन्तो वा ये कथां कथयन्ति तैरनुचरितं - सेवितं यत्तत्तथा, कुरुत स्वयं कारयत चान्यैः ॥ १०० ॥ तएणं ते कोडंबियपुरिसा सिद्धत्थेणं रन्ना एवं वृत्ता समाणा हट्टतुट्ठ जाव हियया करयल जाव पडिसुणित्ता खिप्पामेव कुंडपुरे नगरे चारगसोहणं जाव उस्सवित्ता जेणेव सिद्धत्थे राया तेणेव उवागच्छन्ति, उवागच्छित्ता करयल जाव कट्टु सिद्धत्थस्स रण्णो एअमाणत्तिअं पञ्चप्पिणंति ॥ १०१।। तएणं सिद्धत्थे राया जेणेव अट्टणसाला तेणेव उवागच्छइ उवागच्छित्ता जाव सव्वारोहेणं सव्वपुष्पगंधवत्थमलालंकारविभूसाए सव्वतुडिअसद्दनिनाएणं महया इड्डीए दीपिका ७३ ७३
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy