SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ अतस्ताभिर्नो पर्यायादिकमपेक्ष्यं, तासां वन्दने च प्रवचनमालिन्यापत्तिः स्यात्, तासां गर्वादिदोषाश्च स्युः । यतः-. “तुच्छत्तणेण गहो, जायइ नो संकई परिभवेणं । अन्नो वि हुज दोसो, थियासु माहुजहिज्जासु॥१॥" स्त्रीषु माधुर्यहार्यास्वित्यर्थः । यथा ज्येष्ठं च वन्दनायविधानेऽभिमानान्नीचैर्गोत्रवन्धः। किं चास्मिन् शासने विनयो न विधीयते इति प्रवचनखिंसा । तथा च तत्कारकाणां बोधिबीजहानिदीर्घसंसारापत्तिश्च । स्यात् । ततो यथायोग्यं वन्दनं कार्यम् । ॥ इति पञ्चम कल्पः॥ तथा व्रतानि-महाव्रतानि, तेषां कल्पो-तकल्पा, स च तत्वतोऽभेदेऽपि प्रथमचरमतीर्थयोः पञ्चमहा| व्रतात्मकः । अजितादितीर्थेषु चतुर्ब्रतः । उक्तं च " पंचवओ खलु धम्मो, पुरिमस्स य पच्छिमस्स य जिणस्स। मज्झिमगाण जिणाणं, चउच्चओ होइ विन्नेओ ॥१॥" नो अपरिग्गहिआए, इत्थीए जेण होई परिभोगो। ता तविरई अञ्चिय, अबंभविरइ त्ति पन्नाणं ॥२॥.
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy