________________
अतस्ताभिर्नो पर्यायादिकमपेक्ष्यं, तासां वन्दने च प्रवचनमालिन्यापत्तिः स्यात्, तासां गर्वादिदोषाश्च स्युः । यतः-.
“तुच्छत्तणेण गहो, जायइ नो संकई परिभवेणं ।
अन्नो वि हुज दोसो, थियासु माहुजहिज्जासु॥१॥" स्त्रीषु माधुर्यहार्यास्वित्यर्थः । यथा ज्येष्ठं च वन्दनायविधानेऽभिमानान्नीचैर्गोत्रवन्धः। किं चास्मिन् शासने विनयो न विधीयते इति प्रवचनखिंसा । तथा च तत्कारकाणां बोधिबीजहानिदीर्घसंसारापत्तिश्च । स्यात् । ततो यथायोग्यं वन्दनं कार्यम् । ॥ इति पञ्चम कल्पः॥
तथा व्रतानि-महाव्रतानि, तेषां कल्पो-तकल्पा, स च तत्वतोऽभेदेऽपि प्रथमचरमतीर्थयोः पञ्चमहा| व्रतात्मकः । अजितादितीर्थेषु चतुर्ब्रतः । उक्तं च
" पंचवओ खलु धम्मो, पुरिमस्स य पच्छिमस्स य जिणस्स। मज्झिमगाण जिणाणं, चउच्चओ होइ विन्नेओ ॥१॥" नो अपरिग्गहिआए, इत्थीए जेण होई परिभोगो। ता तविरई अञ्चिय, अबंभविरइ त्ति पन्नाणं ॥२॥.