SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ इति कुलमदकरणानीचैर्गोत्रं बबन्ध । तदनु च जिनदीक्षाऽनभिलाषुकस्य कपिलस्याग्रे मार्गे जैनेऽपि धर्मेऽस्ति मम मार्गेऽपि विद्यते इत्युत्सूत्रभाषणेन सागरोपमकोटाकोटिप्रमाणं संसारमप्युपार्जयामास । तेन च नीचैर्गोत्रैण सावशेषेणान भवे विभुईिजकुलेऽवातरदिति। ___१ अत्र वृत्तिकारेण प्रभोः सप्तविंशतिभवाः न वर्णिताः किन्तु किरणावलीसुबोधिकामदीपिकादिवृत्तिषु वर्णिताः ततो तदवृत्तिभ्यः आदाय संक्षेपेण अधुना प्रदर्श्यते । ___ पश्चिमविदेहे नयसारो ग्रामेशः काष्ठार्थ वने गतः, ससार्थभ्रष्टान् क्षुत्तृवाधितान् मुनीन् मुदा रसवत्या प्रतिलाभयति स्म । तदनु साधुभिर्धर्मदेशनया सम्यक्त्वम् पापितः । ततस्तेषां मार्ग दर्शयित्वा स ग्रामं प्राप्तः। प्रान्ते च पश्चनमस्कृति स्मरन् मृत्वा द्वितीये भवे सौधर्मे सुरः, ततश्च्युतस्तृतीये भवे मरीचिनामा भरतसुतोऽभूत । स चैकदाश्रीऋषभान्तिके धर्म श्रुत्वा प्रवाजितः। ततः सोऽधीतैकादशाङ्गीकोऽन्यदा ग्रीष्मेऽस्नानादिपीडामसहमानः गृहगमनमयुक्तमिति जानश्च त्रिदण्डी जातः । ततः प्रभुणैव सार्द्ध विहरन्ननेकभव्यजनान् प्रबोध्य प्रभोः शिष्यतयापयतिस्म । इतश्चायोध्यायां समवसृतः स्वामी भरतेन पृष्टः, 'हे प्रभोऽस्यां पर्षदि भारतक्षेत्रे कोऽपि भावी तीर्थकृदित्युक्ते' स्वाम्याह-मरिचिरयं वीराख्योऽन्त्यतीर्थकृद्विदेहे मुकाराजधान्याम् मियमित्राख्यश्चक्री, भारतेऽत्र त्रिषष्टनामाघोहरिश्च भविष्यतीति प्रभूक्तं श्रुत्वा भरतो हृष्टः ततः प्रभुं नत्वा गत्वा च मरीचिं स्वाम्युक्तं वचो निवेध नत्वेत्यवदत्-'न च ते पारिप्रवज्यं वन्दे,किन्त्वन्तिमो जिनो भयिष्यस्यतो वन्दे,' ततो मरीचिरपि भरतवचः श्रुत्वा हर्षात्रिपदीमास्फोव्य नृत्यन् कुलमदं चकार । Sir
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy