SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ कल्प ३० नामगुत्तस्सेत्यादि, नाम्नो-नामकर्मण गोत्रकर्मणो वा अथवा नाम्ना-संज्ञया गोत्रं नीचैर्गोत्राख्यं तस्य अक्षीणस्य स्थितेरक्षयात्, अवेदितस्य तद्सस्य अननुभूतत्वात्, अनिजीर्णस्य तत्प्रदेशानां जीवप्रदेशेभ्योऽपरिशाटनात् तस्योदयतो भगवता च नीचैर्गोत्रं मरीचिभवे बद्धं । अत्र सम्प्रदायः - श्रीऋषभस्वामी विनीतानगर्यो द्याने समवसृतस्तं वदितुं परिवारयुतो भरतश्चक्री गतो वन्दित्वा च भगवन्तमवसरे स्वामिन्नेतस्यां पर्षदhts तीर्थकृद्भविता इति पप्रच्छ । प्रभुराहः - 'अयं त्रिदण्डभूत्तव पुत्रो मरीचिनामा चतुर्विंशतितमो वर्धमाननामा तीर्थकृद्भविष्यति, तथान्त्रैव प्रथमः त्रिपृष्टनामा वासुदेवस्तथा विदेहे मूकाराजधान्यां प्रियमित्रनामा चक्रवतीं च भविष्यतीति श्रुत्वा हर्षोत्कर्षपुलकितवपुर्यत्र स्वाध्यायादिनात्मानं मरीचिर्भावयति तत्र गत्वा तमुवाच भरतश्चक्रवर्ती लाभा हु ते सुद्धा जसि तुमं धम्मचक्कवट्टीणं । होहिसि दसचउदसमो अपच्छिमो तेण वंदामि ॥२॥ आइगरुदसाराणं तिविट्टु नामेण पोअणाहिवई । पिइमित्तचक्कवही मूआई विदेहवासंमि ॥२॥ नविते पारिवज्जं वंदामि अहं इमं चते जम्मं । जं होहिसि तित्थयरो अपच्छिमो तेण वंदामि ॥३॥ तं वयणं सोऊणं तिवईं अप्फोडिउण तिक्खुत्तो । अब्भहियजायहरिसो तत्थ मिरीइ इमं भणइ ॥ ४ ॥ जइ वासुदेव पढमो, मूआइ विदेह चक्कवहित्तं । चरमो तित्थयराणं, होउ अलं इत्तिअं मज्झ ॥ ५ ॥ अहयं च दसाराणं, पिआ मे चक्कवट्टिवंसस्स । अज्जो तित्थयराणं, अहो कुलं उतमं मज्झ ॥६॥ दीपिका
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy