SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ मानो वा प्रसरन् जलसञ्चयो यस्य, चपलेभ्योऽपि चञ्चलाश्चपलचञ्चलास्तैरुचात्मप्रमाणैः कल्लालैलोल| त्तोयं यस्य स तम् । पटुपवनाहताः-सन्तश्चलिताः-प्रवृत्ता अतएव चपलाः प्रकटाः-स्पष्टास्तरङ्गा पटुपवनाहतचलितचपलप्रकरतरङ्गाः, तथा रङ्गन्तः-इतस्ततः प्रेवन्तो भङ्गा-रङ्गङ्गास्तथा खोखुम्भमाणत्तिअतिक्षुभ्यन्तः शोभमाना निर्मला उत्कटा-दुस्सहा ऊर्मयः, ततः तरङ्गान्तभङ्गान्तऊर्यन्तपदानां द्वन्दः, केवलं कल्लोला:-सामान्येन, तरङ्गास्त एव लघवो भङ्गास्त एव विच्छित्तिमन्तः,उर्भयो-महाकल्लोलास्तैः साई यः सम्बन्धस्तेन पूर्व धावमानस्तीराभिमुखं सर्पन भासुरतरो पश्चादपनिवृत्तोऽपसरन् अत एवाभिरामो-रमणीयः, पश्यतां प्रीतिदायीत्यर्थः । महान्तो मकराश्च मत्स्याश्च तिमयश्च तमिङ्गिलाश्च निरुद्धाश्च तिलितिलिकाश्च-जलजन्तुभेदास्तेषामभिवातेन-पुच्छाच्छोटेन उच्छलनादिना कपूर इव कर्पूरः-उज्ज्वलत्वात्फेनप्रसरो यत्र स तम् । महानदीनां गङ्गादीनां त्वरितवेगैरागतभ्रमः-उत्पन्नभ्रमणो योऽसौ गङ्गावख्यि आवर्तस्तत्र गुप्यद्-च्याकुलीभवदत एवोच्छलत् प्रत्यवनिवृत्तं च भ्रममाणं भ्रमणशीलं स्वभावादस्थिरं सलिलं यस्य स तथा तम् । ४३ । ११। ___ तओ पुणो तरुणसूरमंडलसमप्पभं, दिप्पमाणसोहं, उत्तमकंचण-महामणिसमूहपवरतेयअठ्ठसहस्सदिप्पंतनहप्पईवं, कणगपयरलंबमाणमुत्तासमुज्जलं, जलंतदिव्वदामं, ईहामिग-उसभतुरग-नरमगर-विहग-वालग-किंनर--रुरु-सरभ-चमर-संसत्त-कुंजर-वणलय-पउमलय-भत्तिचित्तं,
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy