SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ भुवणं जसेण भयवं रसेण भवणं धणेण परिहत्थो । अप्पा निरुवमसुक्खे, सुपत्तदाणं महग्घविअं ॥ १५ ॥ रिसहेससमं पत्तं, निरवज्जं इक्खुरससमं दाणं । सेअंससमो भावो, हविज्ज जइ मग्गिअं हुज्जा ॥ १६ ॥ इत्यादि वचोभिः श्रीश्रेयांसमभिनन्द्य स्वं स्वं स्थानं जग्मुः । श्री ऋषभस्वामिना च दीक्षामनु संवत्सरेणेक्षुरसेन पारणं कृतं । शेषैस्तु द्वितीयदिने पायसेनेति यदाहु: संबच्छरेण भिक्खा; लद्धा उसण लोगनाहेण । सेसेहिं बीअदिवसे, लद्धाओ पदमभिक्खाओ ॥ १७ ॥ उसभस्स य पारणए, इक्खुरसो आसि लोगनाहस्स । सेसाणं परमनं, अमयर सरसोवमं आसी ॥ १८ ॥ ति एकदा विहरन भगवान् तक्षशिलापुरीबाह्योपाने प्रतिमया स्थितो, विज्ञातश्च बाहुबलिना, सर्वद्व प्रातरहं वन्दिष्ये इति विचिन्त्य प्रातर्भगवति प्रस्थिते स वन्दितुं गतः, तत्र स्वामिनमदृष्ट्वा जातशोको महतीमधृतिं विधाय स्वामिनः प्रतिमास्थानेऽष्टयोजनपरिमण्डलं रत्नमयं सहस्रारं धर्मचक्रं चकार । एगं वाससहस्सं ति इदं प्रभोः छाद्मस्थ्यकालमानं, प्रमादकालश्चात्राऽहोरात्रमात्रः यदुक्तंवाससहस्सं तवमाइगरस्स आयरंतस्स जो पुण पमायकालो आहोरत्तं तु संकलिअं ॥ १९ ॥ पुरिमतालसति विनिता शाखापुरस्य पुरिमतालनाम्नः जाणमाणे इत्यादि प्राग्वत् । तदा च भरतस्याऽऽयुधशालायां चक्ररत्नमुत्पेदे ततो यमकशमकाख्यपुरुषाभ्यां समकालमेव केवलचक्रोत्पतिभ्यां वर्द्धापितो भरतभूपः किं प्राक् चक्रमहोत्सवं करोम्युत तातकेवलोत्सवमिति क्षणं व्यमृश्यत यदाह
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy