SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ मेघा देवविशेषा वा वशे सन्त्यस्य स मघवा। पाका बलवन्तोऽरयस्तान् पाको वा दानवविशेषस्तं | शास्ति पाकशासनः। मेरुपर्वतापेक्षया दक्षिणार्धलोकाधिपतिः मेरोदक्षिणतः सर्वस्य तदायत्तत्वात् । ऐरावणवाहन:, शोभना-रा-दीप्तिर्येषां ते सुरा-दीप्तिमन्तस्तेष्विन्द्रः-श्रेष्ठः, द्वात्रिंशल्लक्षविमानाधिपतिः। अरजानि निर्मलानि यान्यम्बराणि वस्त्राणि आकाशकल्पवसनानि धरतीति स तथा। आलगितौ-यथास्थानं निवेसितो मालामुकुटौ येन यस्य वा स तथा। नवाभ्यामिव-नूतनाभ्यामिव हेम्नः सत्काभ्यां चारुभ्यां-मनोहराभ्यां, चित्राभ्यां-आश्चर्यकृभ्यां, चञ्चलाभ्यां कुण्डलाभ्यां विलिख्यमानौ गण्डौ यस्यस। महर्धिकः,महायुतिकः,महाबलवान, महायशाः, महान् अनुभावो-महात्म्य यस्य सः, महत्सौख्यं यस्य सः, भासुरा बुन्दिवपुर्यस्य सः, प्रलम्बा वनमाला-भूषणविशेषः पादान्तलम्बिनी पुष्पमाला वा यस्य सः। सुधर्मनाम्नि देवलोके, सौधर्मावतंसके विमाने, शक्रनानि सिंहासने सेणंति स इन्द्रः, णमितिवाक्यालङ्कारे । तत्र देवलोके विमानावासा विमाना एव सयसाहस्सीणं ति लक्षणां 'आर्षत्वात् स्त्रीत्वं', सामानिका-इन्द्रसमानायुष्कादिभावाः,त्रायस्त्रिंशा-महत्तरकल्पाः पूज्यस्थानीया मन्त्रिकल्पावा, लोकपाला:-सोमयमवरुणकुबेराः, अग्रमहिष्यः-पद्मा१शिवार शची अञ्ज४ अमला५ अप्सरा नवमिका रोहिण्याख्याः८। तिस्रः परिषदो बाह्यमध्यमाभ्यन्तरा, जघन्यमध्यमोत्कृष्टपरिवारभूताः। सप्तानीकानि-गन्धर्व नाट्य२ हय गज४ रथ पदाति वृषभाणां७ चतस्रश्चतुरशीतयश्चतुर्दिशं भावात् आत्मरक्षकदेवसहस्राणि षट्त्रिंशत्सहस्राधिकं लक्षत्र
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy