________________
मेघा देवविशेषा वा वशे सन्त्यस्य स मघवा। पाका बलवन्तोऽरयस्तान् पाको वा दानवविशेषस्तं | शास्ति पाकशासनः। मेरुपर्वतापेक्षया दक्षिणार्धलोकाधिपतिः मेरोदक्षिणतः सर्वस्य तदायत्तत्वात् । ऐरावणवाहन:, शोभना-रा-दीप्तिर्येषां ते सुरा-दीप्तिमन्तस्तेष्विन्द्रः-श्रेष्ठः, द्वात्रिंशल्लक्षविमानाधिपतिः। अरजानि निर्मलानि यान्यम्बराणि वस्त्राणि आकाशकल्पवसनानि धरतीति स तथा। आलगितौ-यथास्थानं निवेसितो मालामुकुटौ येन यस्य वा स तथा। नवाभ्यामिव-नूतनाभ्यामिव हेम्नः सत्काभ्यां चारुभ्यां-मनोहराभ्यां, चित्राभ्यां-आश्चर्यकृभ्यां, चञ्चलाभ्यां कुण्डलाभ्यां विलिख्यमानौ गण्डौ यस्यस। महर्धिकः,महायुतिकः,महाबलवान, महायशाः, महान् अनुभावो-महात्म्य यस्य सः, महत्सौख्यं यस्य सः, भासुरा बुन्दिवपुर्यस्य सः, प्रलम्बा वनमाला-भूषणविशेषः पादान्तलम्बिनी पुष्पमाला वा यस्य सः। सुधर्मनाम्नि देवलोके, सौधर्मावतंसके विमाने, शक्रनानि सिंहासने सेणंति स इन्द्रः, णमितिवाक्यालङ्कारे । तत्र देवलोके विमानावासा विमाना एव सयसाहस्सीणं ति लक्षणां 'आर्षत्वात् स्त्रीत्वं', सामानिका-इन्द्रसमानायुष्कादिभावाः,त्रायस्त्रिंशा-महत्तरकल्पाः पूज्यस्थानीया मन्त्रिकल्पावा, लोकपाला:-सोमयमवरुणकुबेराः, अग्रमहिष्यः-पद्मा१शिवार शची अञ्ज४ अमला५ अप्सरा नवमिका रोहिण्याख्याः८। तिस्रः परिषदो बाह्यमध्यमाभ्यन्तरा, जघन्यमध्यमोत्कृष्टपरिवारभूताः। सप्तानीकानि-गन्धर्व नाट्य२ हय गज४ रथ पदाति वृषभाणां७ चतस्रश्चतुरशीतयश्चतुर्दिशं भावात् आत्मरक्षकदेवसहस्राणि षट्त्रिंशत्सहस्राधिकं लक्षत्र