________________
तओ पुण रविकिरणतरुणबोहिअसहस्सपत्तसुरभितरपिंजरजलं, जलचरपहकरपरिहत्थगमच्छपरिभुज्जमाणजलसंचयं, महंतं जलंतमिव कमल-कुवलय-उप्पल-तामरस-पुंडरीओरुसप्पमाणसिरिसमुदएणं रमणिज्जस्वप्पमं, पमुइअंतभमरगणमत्तमहुअरिंगणुक्करोलिज्झमाणकमलं. २५० कायंबक-बलाहय-चक्क-कलहंस-सारस-गब्विय-सउणगण-मिहुणसेविज्जमाणसलिलं, पउमिणिपत्तोवलग्गजलबिंदुनिचयचित्तं, पिच्छइ। सा हिअयनयणकंतं, पउमसरं नाम सरं, सररुहाभिरामं ।१०॥४२॥
ततः पद्मसरः पश्यति सा त्रिशला।तरुणशब्दस्येह सम्बन्धात्तरुणरविकिरणैर्बोधितानि यानि सह स्रपत्राणि तैः सुरभितरं पिञ्जरं च पीतरक्तं जलं यस्य तत् । जलचरणां पहकरत्ति देश्यत्वात्समूहस्तेन परिहत्थगंति परिपूर्ण जलचरपहकरपरिहत्यगं च तन्मत्स्यपरिभुज्यमानजलसञ्चयं चेति कर्मधारयः । कमलं-सूर्यविकाशि, कुवलयं-नीलं, उत्पलं-रक्तं, तामरसं-महाम्भोज, पुण्डरीक-श्वेतं, एषां उरुभि-विशालैः सर्पद्भिः-उल्लसद्भिः श्रीसमुदयः-कान्तिप्रारभारैज्वलदिव-देदीप्यमानमिव अतएव रमणीयरूपशोभ, प्रमुदितमन्तश्चित्तं येषां ते प्रमुदितान्तरस्ते च ते भ्रमरगणाश्च मत्तास्समदा मधुकरीगणाश्च भ्रमरजातिविशेषाः प्रमुदितान्तर्धमरगणा मत्समधुकरीगणास्तेषामुत्करा-स्समूहा, 'अत्र समूहानामपि समू
१८