SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ दीपिका तओ पुणो जच्चकंचगुज्जलंतस्वं, निम्मलजलपुन्नमृत्तमं, दिप्पमाणसोह, कमलकलावपरिरायमाणं, पडियुन्नयसबमंगलभेअसमागम, पवररयणपरायंतकमलट्ठिअं, नयणभूसणकर,पभासमाणं, सवओ चेव दीवयंतं, सोमलच्छीनिभेलणं, सव्वपावपखिज्जि, सुभ, भासुरं,सिखिरं, सव्वोउअसुरभिकुसुमआसत्तमल्लदाम, पिच्छइ, सा रययपुन्नकलसं । ९ ।। ४१ ॥ ततः सा रजतपूर्णकुम्भं पश्यति । जात्यकाञ्चनवदुत्माबल्येन ज्वलद्रूपं यस्य तं । कमलकलापेन | ना परिराजमानं, प्रतिपूर्ण एव प्रतिपूर्णकास्ते च ते सर्वमङ्गलभेदाश्च-सर्वकल्याणविशेषाश्च | तेषां समागमो-मेलकस्थानं, प्रवररत्नैः प्रराजति-प्रकर्षेण शोभमाने कमले प्रतिष्ठितं, नयनानामानन्दकत्वात् भूषणं करोतीति नयनभूषणकरं दृष्टेहिं चारुरुपावलोकनमेव भूपणं, प्रभासमानं-स्वयं दीप्यमानं प्रभया वाऽसमानं, अत एव सर्वत एव सर्वा दिशो दीपयन्तं-उद्योतयन्तं, सोम्यलक्ष्म्याः -प्रशस्तसम्पदो निभेलणं ति देश्यत्वाद् गृहं,सर्वैः पापेरशिवैःपरिवर्जितं,अत एव शुभंभासुरं-दीप्तं,श्रीवरं त्रिवर्गरुपया | श्रिया वरं श्रेष्टं तदागमसूचकत्वात्, सर्वर्तुजानां सुरभिकुसुमानां आसक्तं कण्ठस्थं माल्यदाम यस्मिन् । स तथा तं । 'अत्र दामशब्दः प्रशंसावचनो यथावनान्तकपोतपालीत्यादो अन्तपाली शब्दो'। रजतपूर्ण कलशं न च जात्यकाञ्चनो ज्वलद्रूपमिति विशेषणात् स्वर्णमयोऽयं तथा च पूर्वापरविरोध इत्याशङ्कनीय जात्यकाश्चन (ग्रं. ९००) वत्मावल्येन ज्वलद्दीप्यमानं रूपं यस्येति व्याख्यया तदाशङ्काया दूरापास्तत्वादिति। ४१।९।
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy