________________
परियायतंगडभूमी य जाव असखिज्जाओ पुरिसजुगाओ जुगंतगडभूमी अंतोमुहत्तपरियाए अंतमकासी ॥ २२५॥
व्याख्या-दुविहा अंतगडभूमीत्यादि तत्र युगान्तकृभूमिरसङ्ख्येयानि पुरुषयुगानि भगवतोऽन्वये सिद्धानि, पर्यायान्तकृभूमिस्तु भगवतः केवले समुत्पन्नेऽन्तर्मुहूर्तेन मरुदेवा स्वामिनी अन्तकृत्केवलितां प्राप्तेति ॥ २२५ ॥
तेणं कालेणं तेणं समएणं उसमे अरहा कोसलिए वीसं पुवसयसहस्साई कुमारवासमझे वसित्ताणं तेवहिँ पुवसयसहस्साइं रजवासमझे वसित्ता, तेसीइं पुवसयसहस्साई अगारवासमझे वसित्ता, एगं वाससहस्सं छउमत्थपरियागं पाउणित्ता, एगं पुष्वसयसहस्सं वाससहस्सूणं केवलिपरियायं पाउणित्ता, संपुन्नं पुत्वसयसहस्सं सामनपरियायं पाउणित्ता, चउरासीइं पुवसयसहस्साइं सव्वाउयं पालइत्ता, खीणे वेयणिज्जाउयणामगुत्ते इमीसे ओसप्पिणीए सुसमदुस्समाए समाए बहुविइकताए तिहिवासेहिं अद्धनवमेहि य मासेहिं सेसेहि जे से हेमंताणं तच्चे मासे पंचमे पक्खे माहबहुले (अं. ९००) तस्स णं माहबहुलस्स तेरसी