________________
कल्प दीपिका ॥२३७।
जिनचरित्रा
Loऽधिकार पक्खेणं उप्पिं अट्ठावयसेलसिंहरंसि दसहिं अणगारसहस्सेहिं सद्धिं चउद्दसमेणं भत्तेणं अपाणएणं अभीइणा नक्खत्तेणं जोगमुवागएणं पुव्वण्हकालसमयंसि सपलियंकनिसन्ने कालगए गए विइकते जाव सव्वदुक्खप्पहीणे ॥ २२६ ॥
व्याख्या-चउरासी पुचसयसहस्साइंति चतुरशीतिपूर्वलक्षाणि अस्मिंश्च श्रीवृषभस्वाम्यायुषि १३७२०००,०००,०००,००० एतावन्ति युगचतुष्कानि यान्ति कथमिति चेदुच्यते
द्वात्रिंशत्सहस्राणि कलौ लक्षचतुष्टयं, वर्षाणां तवापरादौ क्रमाद्वित्रिचतुर्गुणं ॥ १ ॥ तेआलीसं लक्खा, वीस सहस्सा हवंति वरिसाणं । दुग चउग पमाणाए, चउकडीए उ माणमिणं ॥२॥ एगा कोडि तेसहि लक्ख तित्तिस सहस्स तिन्निसया । तित्तीसा य तिभागो चउक्कडी एक्कपुव्वंमि ॥३॥ एगा कोडाकोडी, सगतीसा लक्ख हुंति कोडीणं । वीस सहस्सा कोडी, चउकडी रिसह सव्वाउं ॥ ४ ॥ वर्षाणि च श्रीऋषभाऽऽयुषि कियन्तीति चेदुच्यतेअउणहि सयसहस्सा सत्तावीसमेव सहस्साइं । चत्तारि कोडाकोडी, वासाणं उसभजिणमाउं॥५॥
अंकतः ५९२७०४००००००,००००००,००० ॥ २२६ ॥ उसभस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स तिन्नि वासा अद्धनवमासा विइकंता तओवि
॥१३७॥
सातआवि