SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ कल्प दीपिका ॥२३७। जिनचरित्रा Loऽधिकार पक्खेणं उप्पिं अट्ठावयसेलसिंहरंसि दसहिं अणगारसहस्सेहिं सद्धिं चउद्दसमेणं भत्तेणं अपाणएणं अभीइणा नक्खत्तेणं जोगमुवागएणं पुव्वण्हकालसमयंसि सपलियंकनिसन्ने कालगए गए विइकते जाव सव्वदुक्खप्पहीणे ॥ २२६ ॥ व्याख्या-चउरासी पुचसयसहस्साइंति चतुरशीतिपूर्वलक्षाणि अस्मिंश्च श्रीवृषभस्वाम्यायुषि १३७२०००,०००,०००,००० एतावन्ति युगचतुष्कानि यान्ति कथमिति चेदुच्यते द्वात्रिंशत्सहस्राणि कलौ लक्षचतुष्टयं, वर्षाणां तवापरादौ क्रमाद्वित्रिचतुर्गुणं ॥ १ ॥ तेआलीसं लक्खा, वीस सहस्सा हवंति वरिसाणं । दुग चउग पमाणाए, चउकडीए उ माणमिणं ॥२॥ एगा कोडि तेसहि लक्ख तित्तिस सहस्स तिन्निसया । तित्तीसा य तिभागो चउक्कडी एक्कपुव्वंमि ॥३॥ एगा कोडाकोडी, सगतीसा लक्ख हुंति कोडीणं । वीस सहस्सा कोडी, चउकडी रिसह सव्वाउं ॥ ४ ॥ वर्षाणि च श्रीऋषभाऽऽयुषि कियन्तीति चेदुच्यतेअउणहि सयसहस्सा सत्तावीसमेव सहस्साइं । चत्तारि कोडाकोडी, वासाणं उसभजिणमाउं॥५॥ अंकतः ५९२७०४००००००,००००००,००० ॥ २२६ ॥ उसभस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स तिन्नि वासा अद्धनवमासा विइकंता तओवि ॥१३७॥ सातआवि
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy