________________
परं एगा सागरोवमकोडाकोडी तिवासअद्धनवमासाहियबायालीसाए वाससहस्सेहिं ऊणिया विइकंता एयंमि समए समणे भगवं महावीरे परिनिव्वुए, तओवि परं नववाससया विइकंता दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ ||२२७||
व्याख्या — सत्र्वदुक्खप्पहीणे त्ति स्वामिनिर्वाणमहिमा चैवं - श्रीउत्तराध्ययनवृत्तौ कीर्त्तितस्तथाहितओ चलिआसण ओहिणा विणायवहअरो निराणंदो विमणो अंसुपुणनयणो सोगाउरहिअओ समागओसको जिणसरीरं पयाहिणतिगं काऊण नच्चासन्ने नाइदूरे पज्जुवासितो चिट्ठह वयइ अपसरइ मिच्छत्ततमं, गज्जंति कुतित्थकोसिआ अज्ज । दुभिक्खडमरवेराई, निसिअरा हुंति सप्पसरा ॥ १ ॥
अत्थं मिय जयसूरे, मउलेइ तुमंमि संघकमलवणं । उल्लसर कुमयतारा, निअरो वि हु अज्जपढमजिणे ॥ २ ॥ तमगसिअ ससिं च नहं, विज्जायपईवयं च निसिभवणं । भरहमिणं गयसोहं जायमणाहं च पहु अज्ज ॥ ३ ॥
एवं सुरा विसमागया तओ अ सक्को देविंदो देवेहिं गोसीसदारुहिं तिण्णिचिआओ कारेड़, खीरोअजलेण भगवओ देहं हावित्ता गोसीसचन्दणेणाणुलिप्पंति, अणुलिप्पित्ता हंसलक्खणपडसाडयं च णियंसति निवेसित्ता सव्वलंकारिअं करेंति, सेसा देवा गणहराणगारसरीराई एवं करिंति । तओ सक्को तिनिसिआओ करे, तत्थेगाए जिणदेहमारोविअ चिअगाए ठवेह, सेसा देवा दोहिं सीआहिं गणहराण