SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ परं एगा सागरोवमकोडाकोडी तिवासअद्धनवमासाहियबायालीसाए वाससहस्सेहिं ऊणिया विइकंता एयंमि समए समणे भगवं महावीरे परिनिव्वुए, तओवि परं नववाससया विइकंता दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ ||२२७|| व्याख्या — सत्र्वदुक्खप्पहीणे त्ति स्वामिनिर्वाणमहिमा चैवं - श्रीउत्तराध्ययनवृत्तौ कीर्त्तितस्तथाहितओ चलिआसण ओहिणा विणायवहअरो निराणंदो विमणो अंसुपुणनयणो सोगाउरहिअओ समागओसको जिणसरीरं पयाहिणतिगं काऊण नच्चासन्ने नाइदूरे पज्जुवासितो चिट्ठह वयइ अपसरइ मिच्छत्ततमं, गज्जंति कुतित्थकोसिआ अज्ज । दुभिक्खडमरवेराई, निसिअरा हुंति सप्पसरा ॥ १ ॥ अत्थं मिय जयसूरे, मउलेइ तुमंमि संघकमलवणं । उल्लसर कुमयतारा, निअरो वि हु अज्जपढमजिणे ॥ २ ॥ तमगसिअ ससिं च नहं, विज्जायपईवयं च निसिभवणं । भरहमिणं गयसोहं जायमणाहं च पहु अज्ज ॥ ३ ॥ एवं सुरा विसमागया तओ अ सक्को देविंदो देवेहिं गोसीसदारुहिं तिण्णिचिआओ कारेड़, खीरोअजलेण भगवओ देहं हावित्ता गोसीसचन्दणेणाणुलिप्पंति, अणुलिप्पित्ता हंसलक्खणपडसाडयं च णियंसति निवेसित्ता सव्वलंकारिअं करेंति, सेसा देवा गणहराणगारसरीराई एवं करिंति । तओ सक्को तिनिसिआओ करे, तत्थेगाए जिणदेहमारोविअ चिअगाए ठवेह, सेसा देवा दोहिं सीआहिं गणहराण
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy