________________
दीपिका ॥१३८।।
| गारसरीराइं आरोविअ दोसुवि चिआसु ठायति।सकाएसेणं अग्गिकुमारादेवा चिआसु अग्गिं विधवंति, जिनचरित्रा
Mऽधिकारः । वाउकुमारा य वाउं, सेसा देवा कालागुरुमाइपवरधूअं घयं महुं च कुम्भग्गसो पक्खिवंति, झामिएसु अमंसाइसु मेघकुमारा देवा खीरोअजलेण निव्वंति चिआओ।सको उवरिमदाहिणं हणुअं, ईसाणो वाम, चमरो हेडिल्लं दाहिणं, बली वाम, सेसा अंगोवंगाई गिण्हंति, चिअगासु अ महंते थूभे कुणंति ग्रं-२७५० __निव्वाणमहिमं च काऊण सको नंदीसरे गंतूण पुरत्थिमं अंजणगपञ्चए अट्ठाहिलं महामहिमं करेइ तस्सेव चउरो लोगपाला तस्सेव अंजणगपव्ययस्स पासवत्तिसु चउसुदहिमुहनगेसु सिद्धायणे महिम करेंति । सक्को सविमाणं गन्तुण सुहम्मसमाए मज्झटिअमाणवगखंभाओ उआरिऊण वसमुग्गयं सीहामणे निवेसित्ता जिणसकहाओ पूएइ उसहजिणहणुअंपि तत्थेव समुग्गए पविखवइ । एवं सव्वदेवावि पंचसु जिणकल्लाणगेसु पूति त्ति शेषं सुगम । इति श्रीऋषभस्वामिचरित्रं ॥
॥ इति श्रीमद्विमलहर्षोपाध्यायशिष्यपण्डितजयविजयविरचितायां कल्पदीपिकायां
जिनचारित्राधिकारः॥ [इति सप्तमं व्याख्यानं]
॥१३८॥