________________
कल्प
प्रदी
पिकाः
'गयवसहगाहा। अभिषेकः श्रियाः सम्बन्धी । पद्मोपलक्षितं सर: पद्मसरः । विमानाकारं भवनं विमानभवनं अथवा यो देवलोकादवतरति तन्माता विमानं पश्यति, यस्तुनरकादुध्धृत्योत्पद्यते तन्माता भवनमिति । चतुर्दशैवेति स्वमाः विमानभुवनयोरेकतरदर्शनात् । रत्नोचयो-रत्नभृतं स्थालं। शिखीनिघूमोऽग्निः (ग्रन्था-३००)
तएणं सा देवाणंदा माहणी इमे एयाख्वे उराले कल्लाणे सिवे धन्ने मंगल्ले सस्सिरीए चउदस महासुमिणे पासित्ताणं पडिबुद्धा समाणी हट्टतुट्ठचित्तमाणंदिआ पीईमणा परमसोमणसिआ हरिसवसविसप्पमाणहिअया धाराहयकयंबपुष्पगं पिव समुस्ससिअरोमकूवा सुमिणुग्गहं करेइ, सुमिणुग्गहं करित्ता सयणिज्जाओ अब्भुट्टेइ, अब्भुट्टित्ता अतुरिअमचवलमसंभंताए अविलंबिआए रायहंससरिसीए गइए जेणेव उसभदत्ते माहणे तेणेव उवागच्छइ, उवागच्छित्ता उसमदत्तं माहणं जएणं विजएणं वद्धावेइ, वद्धावित्ता आसत्था वीसत्था सुहासणवरगया करयलपरिग्गहियं सिरसावत्तं दसनहं मत्थए अजलिं कट्ट एवं वयासी ॥५॥ एवं खलु अहं देवाणुप्पिा अज्ज सयणिज्जांसि सुत्तजागरा ओहीरमाणी ओहीरमाणी इमे