SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ जानाति। च्युतोऽस्मीति जानाति, पूर्वायातज्ञानत्रयसद्भावात्। जं रयणिं च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गम्भत्ताए वकते, तं रयणिं च णं सा देवाणंदा माहणी सयणिज्जसि सुत्तजागरा ओहीरमाणी ओहीरमाणी इमे एयाख्वे, उराले, कल्लाणे, सिवे, धन्ने, मंगल्ले सस्सिरीए चउद्दस महासुभिणे पासित्ताणं पडिबुद्धा ॥३॥ 'जं रयणिं चेति यस्यां रजन्यो । 'सुत्तजागरे ति नातिसुप्ता नातिजाग्रती इति।किमुक्तं भवति? | 'ओहीरमाणी ओहीरमाणी' वारंवारं ईषन्निद्रां गच्छन्तीत्यर्थः । इमान् महास्वामानिति सम्बन्धः। एतदेव व्यावर्णितस्वरूपं येषां न कविकृतं न्यूनमधिकं वा ते तथा तान् उदरान-प्रधानान्, कल्याणान् कल्याणानां शुभाशुभसमृद्धिविशेषाणां कारणत्वात् । कल्यं वा-नीरोगत्वं अणन्ति-गमयन्ति कल्याणास्तान् । शिवान् उपद्रवापशमहतुत्वात, धन्यान्-धमधनप्रापकत्वात्, मङ्गल्यान्-मङ्गलदुरितोपशमे साधुत्वात्, सश्रीकान्-सशोभानिति प्रेक्ष्य प्रतिबद्धा। तं जहा-गय-चसह-सीह-अभिसेय-दाम-ससि-दिणयरं-झयं-कुंभं । पउम-सर-सागर-विमाण-भवण-रयणुच्चय-सिहिं च ॥ १॥ ४ ॥
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy