SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ विधयाग्यशिष्याऽदर्शने परतीर्थेषु तदुग्यागे शय्यंभवं भट्ट यज्ञकर्म कुर्वाणं राजगृहे ददर्श। ततस्तत्र गत्या । साधुभ्यां 'अहो कष्टमहो कष्टम्' इति वचनं श्रावितः, ततो राजतेजो दर्शनपूर्व तेन ब्राह्मणानां तत्त्वं पृष्टं, तैश्च भीतैः प्रतिमा दर्शिता ततः प्रतियुद्धः, सगर्भस्त्राधनादि त्यक्त्वा दीक्षा जग्राह, क्रमेण श्रीप्रभवस्वामी स्वपदे श्रीशय्यंभवं न्यस्य देवलोकमलश्चकार । श्रीशय्यंभवसूरेः साधानमुक्तस्त्रिया च मनकाख्यः पुत्रः प्रसूतः, स च पितरं द्रष्टुं समागतस्तैश्च दीक्षितस्तस्य च स्वल्पमायुरागमादधिगम्य तद्विताय श्रीदशवैकालिकं नियूढं, अधीतं च तत्तेन षड्भिर्मासैरेतावता च तस्याऽऽयुरपि प्राप्त, ततः स्वयं गुरुणा नियामिता, देवत्वं प्राप्तस्ततो गुरुचक्षुषि आनन्दाश्रुपाते श्रीयशोभद्रसूरिणा तत्कारणं पृष्टेन गुरुणा यथाऽऽवस्थं प्रोक्तं । ततः सङ्कविज्ञप्त्या श्रीशय्यंभवमूरिर्दशवकालिक सूत्रं रक्षितवान्, क्रमेण च श्रीयथोभद्रस्वामिनं स्वपदे संस्थाप्य श्रीवीरादष्टानवति ९८ वर्षेः श्रीशय्यंभवस्वामी स्वर्मलञ्चक्रे । संखित्तवायणाए त्ति संक्षिप्तवाचनायां श्रीयशोभद्रस्वामी तु श्रीभद्रबाहुसंभूतविजयौ पट्टे न्यस्य स्वर्गतः । अज्जजसभदाओ अग्गओएवं थेरावली भणिया, तंजहा-थेरस्सणंअज्जजसभहस्स तुंगियायणसगोत्तस्स अंतेवासी दुवे थेरा, थेरे अज्जसंभूइविजए माढरसगुत्ते थेरे अज्जभद्दबाहु पाईणसगुत्ते। व्याख्या-तत्र श्रीभद्रबाहुः सङ्घोपसर्गशान्तये उपसर्गहरं स्तोत्रं चक्रे तचैवंप्रतिष्ठानपुरवासिनौ वराहमिहिरभद्रबाहुनामानौ सहोदरौ विजौ, श्रीयशोभद्रसूरिपार्श्वे प्रबजितो,
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy