SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ कल्प एषु भरतबाहुबली यथाक्रमं सुमंगलासुनन्दायोः सुतौ शेषास्त्वष्टनवतिरपि सुमङ्गलाया एवौरसाः जिनचरित्रा दीपिका अधिकारः ॥१३॥ 1 तयैकोनपश्चाशयुगलैजनितत्वात् । 'चउमुट्ठिति एकां केशमुष्टिं अवशिष्यमाणां पवनान्दोलिता कलशोपरिनीलोत्पलमालामिव | स्कन्धोपरि लुठन्तीं विलोक्य सोपरोधं शक्रेण विज्ञप्तो भगवान रक्षितवान् इति । 'चउहिं सहस्सेहिं ति कच्छमहाकच्छादिभिश्चतुसहस्रैर्यथा स्वामी करिष्यति तथा वयमपि करिष्याम इति कृतनिर्णयैः सह दीक्षां गृहीतवान् ॥ २१०॥ उसमे णं अरहा कोसलिए एगं वासससहस्सं निचं वासट्ठकाए चियत्तदेहे जे केइ उवसग्गाजाव अप्पाणं भावमाणस्स पगं वाससहस्सं विइकतं, तओ णं जे से हेमंताणं चउत्थे मासे सत्तमे पक्खे फग्गुणबहुले, तस्स णं फग्गुणबहूलस्स एक्कारसीपक्खे णं पुवण्हकालसमयंसि पुरिमातालस्स नगरस्स बहिया सगडमुहंसि उज्जाणांसि नग्गोहवरपायवस्स अहे अट्ठमणं भत्तेणं अपाणएणं असाढाहिं नक्सत्तेणं जोगमुवागएणं झाणंतरियाए वट्टमाणस्स अणंते जाव जाणमाणे पासमाणे विहरइ ॥ २११॥ व्याख्या-'निचं पोसट्टकाए 'त्ति ॥१३३॥
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy