________________
जं कर्म, आचार्योपदेशजं शिल्पं इतिकर्मशिल्पयोः प्रतिविशेषमामनन्ति, कर्माणिहि क्रमेण स्वयमुत्पन्नानि, एतानि त्रिण्यपि द्वाससतिकला-चतुःषष्टिमहिलागुण-शिल्पशताख्यानि वस्तूनि प्रजाहिताय भगबानुपादिशत् । 'पुत्तसयंति पुत्रशतं राज्येष्वभिषिञ्चति तन्नामानि त्वेवं ।
भरतः १ बाहुबलिः २ शङ्खः ३ विश्वकर्मा ४ विमलः ५ सुलक्षणः ६ अमलः ७ चित्राङ्गः ८ ख्यातकीर्तिः ९ वरदत्तः १० सागरः ११ यशोधरः १२ अमरः १३ रथवरः १४ कामदेवः १५ ध्रुवः १६ वत्सो १७ नन्दः १८ सूरः १९ सुनन्दः २० कुरुः २१ अङ्गः २२ वङ्गः २३ कोशलः २४ वीरः २५ कलिङ्ग: २६ मागधः २७ विदेहः २८ सङ्गमः २९ दशार्णः ३० गम्भीरः ३१ क्सुवर्मा ३२ सुवर्मा ३३ राष्ट्रः ३४ सुराष्ट्रः ३५ बुद्धिकरः ३५ विविधकरः ३७ सुयशाः ३८ यश कीतिः ३९ यशस्करः ४० कीर्तिकरः ४१ सूरणः ४२ ब्रह्मसेनः ४३ विक्रान्तः ४४ नरोत्तमः ४५ पुरुषोत्तमः ४६ चन्द्रसेनः ४७ महासेनः ४८ नभःसेनः ४९ भानुः ५० सुकान्तः ५१ पुष्ययुतः ५२ श्रीधरः ५३ दुर्द्धर्षः ५४ सुसुमारः ५५ दुर्जयः ५६ अजयमानः ५७ सुधर्मा ५८ धर्मसेनः ५९ आनन्दनः ६० आनन्दः ६१ नन्दः ६२ अपराजितः ६३ विश्वसेनः ६४ हरिषेणः ६५ जयः ६६ विजयः ६७ विजयन्तः ६८ प्रभाकरः ६९ अरिदमनः ७. मानः | ७१ महाबाहुः ७२ दीर्घबाहुः ७३ मेघः ७४ सुघोषः ७५ विश्वः ७६ वराहः ७७ सुसेनः ७८ सेनापतिः ७९ कपिलः ८.शैलविचारी ८१ अरिञ्जयः ८२ कुञ्जरबलः ८३ जयदेवः ८४ नागदत्तः ८५ काश्यपः ८६ बलः ८७ वीरः ८८ शुभमतिः ८९ समतिः ९० पद्मनाभः ९१ सिंहः ९१ सुजातिः ९२ सब्जयः ९४ सुनाभः ९५ नरदेवः ९६ चित्तहरः ९७ सुरवरः ९८ हढरथः ९९ प्रभजनः १०० इति ॥