SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ | संस्तारकादि आतापनीय, प्रतिलेखना-प्रमार्जनाशीलेन च भाव्यं यथा यथा चैतानि करोति तथा तथा संयमः स्वाराधितः सुकरो वा भवति ततश्च मोक्षः ॥ ५४॥ । वासावासं प० कप्पइ निग्गंथाण वा निग्गंथीण वा तओ उच्चारपासवणभूमीओ पडिलेहित्तए, न तहा हेमंतगिम्हासु जहा णं वासासु, से किमाहु भंते ! वासासु णं ओसन्नं पाणा य तणा य बीआ य पणगा य हरिआणि य भवंति ॥ ५५॥ वासावासं प० कप्पइ निग्गंधाण वा २ तओ मत्तगाइं गिन्हित्तए १ तं जहा-उच्चारमत्तए १, पासवणमत्तए २; खेलमत्तए ३॥५६॥ व्याख्या-तओ उच्चारेत्यादि अनधिसहिष्णोस्तिस्रोऽन्तः अधिसहिष्णोश्च बहिस्तिस्रः दूरव्याघाते मध्या भूमिस्तव्याघाते आसन्ना इत्यासन्नदूरमध्यभेदात् तिस्रः गिम्हासु त्ति प्राग्वत् । ओसन्नं ति प्रायेण बाहुल्येनेत्यर्थः, प्राणाश्च शजनकेन्द्रगोपकृम्यादयः, तृणानि-प्रतीतानि, बीजानि-तत्तद्वनस्पतीनां नवोद्भिन्नकिशलयानि, पनका-उल्लयः, हरितानि-बीजेभ्यो. जातानि, अथवा पाणायतणा य त्ति प्रागानां जीवानामायतनानि स्थानभूतानि बीजादीनि योज्यम् ॥५५॥ तओ मतगाई ति त्रीणि मात्रकाणि तदभावे हि वेलातिक्रमणे वेगधारणे आत्मविराधना वर्षति बहिर्गमने संयमविराधनेति ॥५६॥ वासावासं प० नो कप्पइ निगंथाण वा २ परं पज्जोसवणाओ गोलोमप्पमाणमित्ते वि केसे
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy