SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ कल्प दृष्ट्वाऽतीवकुडो मभूः चुक्रोश, स्वस्वामिर च-यदि मद्गुरोस्तपस्तेजः स्यात्तदा दयतामस्य गृहं । तदासनव्यन्तरा माभूत्स्वामिनामग्रहणाद्वन्ध्यः श्राप इति तद्| गृहमधाक्षुः । अन्यदा कोलाके सन्निवेशे विभुदिमासोपवासी शून्यगृहे कामेत्सर्ग स्थितो, मङ्खभूरपि कपिरिवास्थिरस्तद्वारि स्थितस्तत्र विद्युत्मत्या दास्या सह सिंहो नाम्ना ग्रामेशसुनुरन्तुकामस्समागत्य प्रोवाच। 'यदि कोऽप्यन्यस्यात्तदाख्यातु येनान्यत्र वयं यामः' कायोत्सर्गत्वातूष्णीकः प्रभुरस्थात, महभूः कपटानोत्तरं ददौ । सिंहोऽपि विजनं ज्ञात्वा तया सह रेमे । निर्गच्छन्तीं तां भद्राभूः पाणिना पस्पर्श । केनापि स्पृष्टास्मीति तयोक्तः सिंहोऽपि तं कुदृयित्वा स्वं स्थानमभ्यगात्, भगवांस्ततोऽपि निर्गत्य पत्रकाले ग्रामे शून्यगृहे प्रतिमया निश्यस्थात, पूर्ववद्दन्तिलया दास्या सह ग्रामणीसुते स्कन्धे रन्तुमायाते तया समं क्रीडित्वा निर्गते मङ्घभूभृशं जहास । कथं पिशाचवच्छन्नः स्थितोऽसीत्युक्त्वा कुहितः । ___अन्यदा विविधवस्त्रावृत्तान् श्रीपार्श्वशिष्यान्नीरीक्ष्य मङ्खभूः प्रोवाच, 'के युयम् ?' 'वयं निर्ग्रन्थाः' इत्युक्ते 'धिग्वो मिथ्याऽभिलाषिगो यादृशा मम धर्माचार्यास्तादृशा निग्रन्थाः भवन्ति" युष्माकं तु जीविकाहेतोः पाखण्डिवेषकल्पना ते च जिनमजानन्तः 'यादृशस्त्वं तादृशस्ते धर्माचार्यः' पूर्ववत्क्रुधा श्रापे दत्ते ते प्रोचुः 'न वयं दह्यामहे विलक्षः स्वामिनं प्राह कथमेषामालयो न दग्धः । सिद्धार्थः प्राह-'न हि श्री पार्श्वशिष्याणामलयो दह्यते । ततश्चोराकसन्तिवेशे विभुस्तेन सह गतः, स्थितश्च प्रतिमया तत्रारक्षाश्चौराविमावितिबद्धौ कर्थितश्च कूपे क्षिप्त्वा गोशालस्तत्रारक्षैः पीडथमानो त्यक्तवते श्रीपार्श्वशिष्ये उत्पल- ९१
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy