SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ समणे भगवं महावीरे कासवगुत्ते णं, समणस्स भगवओ महावीरस्स कासवगुत्तस्स अज्ज। सुहम्मे थेरे अंतेवासी अग्गिवेसायणगुत्ते । थेरस्स णं अजसुहम्मस्स अग्गिवेसायणगुत्तस्स अज्जजंबुनामे घेरे अंतेवासी कासवगुत्ते २।। थेरस्स णं अज्जजंबुनामस्स कासवगुत्तस्स अज्जपभवे थेरे अंतेवासी कच्चायणसगुत्ते ३। थेरस्स णं अज्जप्पभवस्स कच्चायणसगुत्तस्स अज्जसिज्जंभवे थेरे अंतेवासी मणगपिया वच्छसगुत्ते, ४ थेरस्स णं अज्जसिज्जंभवस्स मणगपिउणो वच्छसगात्तस्स अज्जजसभद्दे थेरे अंतेवासी तुंगियायणसगोत्ते ५। संखित्तवायणाए ॥ ५॥ व्याख्या-समणे इत्यादि तत्र श्रीवीरपट्टे श्रीसुधर्मस्वामी पञ्चमगणधरो बभूव तत्स्वरूपं चेदं सझेपेण-"कुल्लागसनिवेशे धम्मिल्लविप्रस्य भद्दिला भार्या, तत्पुत्रः सुधर्मनामा चतुर्दशविद्यानिधानं, तस्य च पञ्चाशद ५० वर्षान्ते दीक्षा. त्रिंशद ३० वर्षाणि यावत्वीरसेवा, वीरमोक्षात द्वादश १२ वर्षाणि छानस्थ्यं । एवं द्विनवति ९२ वर्षान्ते केवलोत्पत्तिस्ततोऽष्टौ वर्षाणि केवलित्वं शतं सर्वायुश्च परिपाल्य श्रीजम्बूस्वामिनं स्वपदे संस्थाप्य सिद्धिसौधमध्यास्त। श्रीजम्बूस्वामिस्वरूपं घेदम्-राजगृहे ऋषभदत्तधारिण्योः पुत्रः पञ्चमदेवलोकाच्च्युत्वाऽवतीर्णो जम्बूनामा । शैशवाऽतिक्रमे श्रीसुधर्मस्वामिमुखाद्धर्मश्रवणात्मतिपन्नशीलवतोऽपि पित्रादिदृढाऽऽग्रहव
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy