SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ थविराचलो दीपिका ॥१४॥ | * गणधर| ग्रामनामानि पितृनामानि मातृनामानि गोत्राणि || गृहस्थ-छास्थ केवल |. नामानि पर्याय: पर्यायः पर्यायः सवायुः श्रीगौतमः | गोबरग्राम | वसुभूतिः पृथिवी गौतमः अग्निभूतिः । गोबरग्राम पृथिवी । गौतमः वायुभूतिः । गोबरग्राम वसुभूतिः | पृथिवी गौतमः व्यक्तः कुल्लाग धर्ममित्र वारुणी भारद्वाज सुधर्मः कुल्लाग धम्मिल्लः भहिल्ला आग्नवैश्यः मण्डितः मौर्यग्राम | धनदेवः विजयादेवी वाशिष्ठः मौर्यपुत्रः । मौर्यग्राम मौर्यः विजयादेवी काश्यपः अकम्पितः | मिथिला जयन्ती गौतमः भघलभ्राता | कोशलः वसुः नन्दा मेतार्य: वच्छपुरि वरुणदेवी कौण्डिन्यः प्रभासः राजगृह अतिभद्रा कौण्डिन्यः । कम्योपन्यस्तम् । *एतद्यन्नमस्मिन् ग्रन्थे नोपन्यस्तं तथाप्यस्माभिरेषाऽत्र सोपकारकमिति मत्वा कल्पप्रदीपिकाऽभिधानावृत्तरा देवः
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy