________________
थविराचलो
दीपिका ॥१४॥
| * गणधर| ग्रामनामानि पितृनामानि मातृनामानि गोत्राणि ||
गृहस्थ-छास्थ केवल |. नामानि
पर्याय: पर्यायः पर्यायः सवायुः श्रीगौतमः | गोबरग्राम | वसुभूतिः पृथिवी गौतमः अग्निभूतिः । गोबरग्राम
पृथिवी । गौतमः वायुभूतिः । गोबरग्राम वसुभूतिः
| पृथिवी
गौतमः व्यक्तः कुल्लाग धर्ममित्र
वारुणी
भारद्वाज सुधर्मः
कुल्लाग धम्मिल्लः भहिल्ला आग्नवैश्यः मण्डितः मौर्यग्राम | धनदेवः विजयादेवी वाशिष्ठः मौर्यपुत्रः । मौर्यग्राम मौर्यः विजयादेवी काश्यपः अकम्पितः | मिथिला
जयन्ती गौतमः भघलभ्राता | कोशलः वसुः नन्दा मेतार्य: वच्छपुरि
वरुणदेवी कौण्डिन्यः प्रभासः राजगृह
अतिभद्रा कौण्डिन्यः ।
कम्योपन्यस्तम् । *एतद्यन्नमस्मिन् ग्रन्थे नोपन्यस्तं तथाप्यस्माभिरेषाऽत्र सोपकारकमिति मत्वा कल्पप्रदीपिकाऽभिधानावृत्तरा
देवः